SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ६८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [768] अन्तः- इत्याचार्यश्रीहरिभद्रसूरिकृतवृत्त्यनुसारदो(तो) भट्टारकप्रभुश्रीज्ञानसागरसूरिगणधरै रियमचूरि[:] कृता, ततो(दु)परि लिखितास्ति ।। संवत् १५०६ वर्षे ज्येष्ठशुदि १५ भोमे पुस्तिका लिखा पिता चिरं नन्द्यात् । [770 ] आदिः- ममः श्रीवर्द्धमानाय । श्रीमद्गच्छेशश्रीरत्नसिंहसूरिगुरुभ्यो नमः ॥ श्रीआवश्यसूत्रनियुक्तिविषयाः प्रायो दुर्गपदार्थाः कथामात्रं नियुक्त्युदाहृतं च लिख्यते । इह श्रीदेववाचकेपत्यरनामा देवर्द्धिगणिज्ञानपञ्चकरूपं नन्दिग्रन्थ वक्तुकामो मङ्गलार्थ पूर्वमावलिका अभिधित्सुः सामान्यतोऽहंतः स्तुतिमाह । अन्तः- इति प्रत्याख्याननियुक्ति: समाप्ता । रमणीयमनोज्ञपदा सुरसार्थविराजिता त्रिपथगेव । वियदिव च विचारिश्रीरावश्यकदीपिका जयति ॥ [771] अन्तः - (अन्यहस्तेन लिखितमिदम्---) पं०वानरगणिशिष्य-पं०आणन्दविजयगणि-शिष्यहर्ष विमलगणीनी प्रतिः । [774] आदिः- श्रेयांसि श्रीमहावीरः स श्रीसंघस्य यच्छतात् । यस्याज्ञा कल्पवल्लीव मनोवाञ्छितदायिनी ॥१॥ श्रीवर्धमानजिनशासनराज्यनेता विश्वत्रयाद्भुतचरित्रयुगप्रधानः । श्रीसोमसुन्दरगुरुर्गुरुचक्रवर्ती भूयादमेयमहिमा मम सुप्रसन्नः ॥२। तत्पट्टनायकाः श्रीमुनिसुन्दरसूरयो जयन्त्यधुना । जयचन्द्रसूरि-जिनकीर्तिसूरिपरिवारपरिकरिताः ॥३॥ स्वान्ययोरुपकाराय लिख्यते लेशतो मया । षडावश्यकसूत्राणां व्याख्या बालावबोधिनी ॥४॥ पहिलउं सकल मंगलीकनउं मूल, श्रीजिनशासनउं सार, इग्यार अंग चउदपूर्वनउ उद्धार, सदैव शाश्वतउ। श्रीपंचपरमेष्ठि महामन्त्र नउकार नमो अरिहंताणं०[775] आदिः- शिवाय श्रीमहावीरः सुरासुरनमस्कृतः । चतुर्विधस्य संघस्य भवतात् गौतमान्वितः ॥१॥ प्रवरे खरतरगच्छे श्रीमज्जिनसूरयोऽभवन् । तत्पट्टे विजयन्ते श्रीमज्जिनचन्द्रसूरयो गुरवः ॥२॥ षडावश्यकसूत्राणां तेषामादेशतो मया । बालावबोधः संक्षेपात् लिख्यते प्रकटार्थवान् ॥३॥ अन्तः- इति श्रावकप्रतिक्रमणबालावबोधः । ____ सं० १५७५ वर्षे श्रावण सुदि ४ श्रीखरतरगच्छनायकश्रीजिनराजसूरिपट्टालङ्कारश्रीजिनभद्रसूरि-पट्टपूर्वाचलचूलिकाशृङ्गारदिवाकराणां विजयवतां सुविहितसूरिशिरोमणीनां श्रीपूज्यश्रीजिनचन्द्रसूरिराजानामादेशेन श्रीमंडपमहादुर्गे श्रीसंघाभ्यर्थनया वाचनाचार्यरत्नमत्तिगणि-शिष्यवा मेरुसुन्दरगणिना श्रीषडावश्यकवार्ताबालावबोधः परोपकाराय श्रीतरुणप्रभाचार्यबालावबोधानुसारेण कृतोयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy