SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ख्यातो दुर्जयभावशत्रुविजयाद् वीरश्च [विश्व]त्रये स श्रीतीर्थविभुर्जिनो वितनुतां कल्याणमालामसौ ॥१॥ महोपाध्यायश्री१९श्रीविमलहर्षगणि-तच्छिष्यसकलपण्डितशिरोमणिपण्डित - श्री१९श्रीजयविजयगणि-तच्छिष्यपण्डितसभाशृङ्गारहारसकलविबुधमुखमंडनपण्डित श्री१९श्रीवृद्धिविजयगणि-तच्छिष्यमुनिरामविजयेनाटेखि । [656 ] अव०अन्तः- प्राग्वाटज्ञातीयसा भादाकेन अभिग्रहेण स्वद्रव्येण श्री. [ 660 ] स्त०आदिः- श्रीशारदायै नमः ॥ सकलार्थसिद्धिजननी कविजननी प्रणम्य भावेन । श्रीहेमविमलसूरिं नत्वा स्मृत्वा च गुरुगदितम् ॥१॥ श्रीकल्पान्तर्वाच्यस्य व्याख्यानं जनभाषया । लिपिं कुर्वेहमज्ञानशिष्यानां ज्ञानहेतवे ॥२॥ प्रथम कल्प वाचवानी विधि लषीई छई ॥ [662 ] स्तoआदिः- ऐं नमः ॥ श्रीमहिमाप्रभसूरिगुरुभ्यो नमः ॥ नत्वा श्रीपार्श्वनाथं तं महिमाप्रभमुत्तमम् । श्रीमान् भावप्रभाचार्यों बालोपकृतिहेतवे ॥१॥ श्रीकल्पान्तरवाच्यस्य शीघ्रबोधविधायिनीम् । नातिविस्तरसंक्षेप लोकभाषां करोम्यहम् ॥२॥ युग्मम् । स्त०अन्तः- श्रीपर्युषणाकल्प कहीइ तेहनो ए दशाश्रुतस्कधनउं एह कल्पसूत्र आठमुं अध्ययन समाप्तम् । इति श्रीकल्पसूत्रनि संख्या कहीइ १२१६ ग्रन्थाग्रन्थ ए ठइ । इति श्रीकल्पसूत्रसंपूर्णम् । श्रीपूर्णिमापक्षे भट्टारकश्री५श्रीभावप्रभसूरिविरचितायां श्रोटबाअर्थसंपूर्णमीती( मिति ) लषितं भाणरतनेन । मू0अन्तः- इति पज्जोसवणाकप्पो दसासुयस्क(ख)न्धस्स अट्ठम[म]ज्झयणं सम्मत्तं ।। ॥ संवत् १७९२ मिते । शाके १६५७ प्रवर्त्तमाने पौषमासे कृष्णपक्षे द्वितीयातिथौ श्रीसूर्यपुत्रवारे श्रीमति पत्तनपत्तनेऽणहिल्लपूर्वपदे श्रीमति ढंढेरपाटके श्रीपौर्णिमापक्षीयप्रधानशाखीयभ.श्रीमहिमाप्रभसूरि-पट्टपद्मप्रभाकरभ.. श्रीभावप्रभसूरिभिः कृता श्रीकल्पान्तर्वाच्यस्य लोकभाषा मन्दमतीनां सुगमार्थविधायिनी शिष्यभाणरत्नस्य हेतवे । पं० श्रीहेमचन्दजीकथनेनेति । इदं श्रीकल्पसूत्रस्य नवमं व्याख्यानं समाप्तम् । अधुना स्वस्य स्वस्य गच्छपरम्परातो ज्ञेयमिति ॥श्रीः ॥ [663] स्त० अन्तः- श्रीविजयदेवसूरींद्रशिष्योपाध्यायनयविजयगणिभिः श्रीकल्पकल्पवृक्षस्तब कार्थ वृत्तितो लिखितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy