SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [664 ] अन्तः- इति श्रीकल्पसूत्रबालावबोधः समाप्तः ॥ ॥ इदम् पुस्तकम् श्रीमद् विजयानन्दसूरि(रीश्वरजी-प्रशिष्यमुनिहंसविजयजीना उपदेशथी लिखापितं ॥ लीखी ल[ हि ]या गोपीनाथ पालीतणामध्ये । संवत् १९५३ ना भाद्रवासुदि ११ गुरुवारः । कर कर कमर कुबडी, कर कर निचा नेण । बहुकष्टे पोथी लिखी, सुला रखीयो सेण ॥ [665] अन्तः- इति श्रीदशाश्रुतस्कन्धन आठमुं अध्ययन श्रीकल्पसूत्रटबान्तर्वाच्यसहितः संपूर्णः। सर्वग्रन्थाग्रं सापांचसहस्रो ज्ञेयः । ५००(५५००) संवत् १७६८ वर्षे मार्गशिरसुदि १३ वारभौमे । पं.राजहंसगणिलेषितम् श्रीविदिरपुरे। (मूल)- सूत्रग्रन्थाग्रं १२१६ ।। दशासुयखन्धस्स अट्ठमं अज्झयणं सम्मत्तं । श्रीकल्पसूत्र-टबु संपूर्णः । सूत्र १२१६, मूलटबु २२२४, सूत्रटबुमिलिते ३४३६ । अंतर्वाच्यपृथक । अक्खरमत्ताहीणं जं किंचि पढियं अयाणमाणेण । तं खमह मज्झ सव्वं जिणवयणविणिग्गया वाणी ॥१॥ [667 ] वृ-आदिः- सूत्रमर्थ तथा चान्तर्वाच्यमेतत्त्रयं समम् । वृत्तावासां समानीतमेतदाधिक्यमन्यतः ॥१॥ तत्र तावत् श्रीकल्पसिद्धान्तस्याधिकारत्रयवाचकेयं गाथा ॥ अन्त:-- पज्जोसवणाकप्पो दसासुयक्खंधस्स अट्ठम[मज्झयणं सम्मत्तं । ग्रन्थाप्रम् १२१६॥ संवत् १७०५ वर्षे कार्तिकसुदि ८ तिथौ गुरुवासरे लिखितं भट्टारकश्रीविनयप्रभसूरिणा मुनिकीर्तिरत्नपठनार्थम् ।। नक्षत्रा० ॥१॥ अनाभोगा० ॥२॥ उर्वी गुर्वी ॥३॥ अर्हन् मू० ॥४॥ ___ अथास्य ग्रन्थस्य संख्यामाह श्लोकाःसंख्या श्रीकल्पसूत्रस्य शतैदशभिर्मिता । अनुष्टुभां तदुपरि युक्ता षोडशभिर्बुवम् ॥१॥ सूत्रसंख्या १२१६ ॥ अथ- श्रीकल्पान्तरवाचस्य प्रोक्तं मानमनुष्टुभाम् । द्वाविंशतिशतरेवमेकोनत्रिशता सह ॥२॥ इतिकल्पान्तर्वाच्यसंख्या २२२९ ॥ अय-- श्रीकल्पस्तबुकार्थेस्मिन् श्लोकमानं बुधैर्मितम् । द्वाविंशतिशतैः सम्यक् सप्तसप्ततिसंयुतैः ॥३॥ इति कल्पसूत्रटबार्थः, संख्या २२७७ ॥ अथ- त्रयाणामेवमेतेषां समग्रं मानमीरितम् । सहस्रपञ्चकं सप्तशती द्वाविंशतिस्तथा । ४॥ इति सर्वमिलने ग्रन्थमानम् ५७२२ जाणवू ॥ वृ० अन्तः- इति श्रीकल्पसूत्रावचूरिः समाप्ता प्रन्थानं सर्व सूत्रकृत्तिकथाभिस्सह ५७२२ श्रीपत्तनमध्ये लिखितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy