________________
१. प्रशस्त्यादिसंग्रहः । [664 ] अन्तः- इति श्रीकल्पसूत्रबालावबोधः समाप्तः ॥
॥ इदम् पुस्तकम् श्रीमद् विजयानन्दसूरि(रीश्वरजी-प्रशिष्यमुनिहंसविजयजीना उपदेशथी लिखापितं ॥ लीखी ल[ हि ]या गोपीनाथ पालीतणामध्ये । संवत् १९५३ ना भाद्रवासुदि ११ गुरुवारः ।
कर कर कमर कुबडी, कर कर निचा नेण ।
बहुकष्टे पोथी लिखी, सुला रखीयो सेण ॥ [665] अन्तः- इति श्रीदशाश्रुतस्कन्धन आठमुं अध्ययन श्रीकल्पसूत्रटबान्तर्वाच्यसहितः संपूर्णः।
सर्वग्रन्थाग्रं सापांचसहस्रो ज्ञेयः । ५००(५५००) संवत् १७६८ वर्षे मार्गशिरसुदि १३ वारभौमे । पं.राजहंसगणिलेषितम् श्रीविदिरपुरे।
(मूल)- सूत्रग्रन्थाग्रं १२१६ ।।
दशासुयखन्धस्स अट्ठमं अज्झयणं सम्मत्तं । श्रीकल्पसूत्र-टबु संपूर्णः । सूत्र १२१६, मूलटबु २२२४, सूत्रटबुमिलिते ३४३६ । अंतर्वाच्यपृथक । अक्खरमत्ताहीणं जं किंचि पढियं अयाणमाणेण ।
तं खमह मज्झ सव्वं जिणवयणविणिग्गया वाणी ॥१॥ [667 ] वृ-आदिः- सूत्रमर्थ तथा चान्तर्वाच्यमेतत्त्रयं समम् ।
वृत्तावासां समानीतमेतदाधिक्यमन्यतः ॥१॥ तत्र तावत् श्रीकल्पसिद्धान्तस्याधिकारत्रयवाचकेयं गाथा ॥
अन्त:-- पज्जोसवणाकप्पो दसासुयक्खंधस्स अट्ठम[मज्झयणं सम्मत्तं । ग्रन्थाप्रम् १२१६॥
संवत् १७०५ वर्षे कार्तिकसुदि ८ तिथौ गुरुवासरे लिखितं भट्टारकश्रीविनयप्रभसूरिणा मुनिकीर्तिरत्नपठनार्थम् ।। नक्षत्रा० ॥१॥ अनाभोगा० ॥२॥ उर्वी गुर्वी ॥३॥ अर्हन् मू० ॥४॥
___ अथास्य ग्रन्थस्य संख्यामाह श्लोकाःसंख्या श्रीकल्पसूत्रस्य शतैदशभिर्मिता ।
अनुष्टुभां तदुपरि युक्ता षोडशभिर्बुवम् ॥१॥ सूत्रसंख्या १२१६ ॥ अथ- श्रीकल्पान्तरवाचस्य प्रोक्तं मानमनुष्टुभाम् । द्वाविंशतिशतरेवमेकोनत्रिशता सह ॥२॥
इतिकल्पान्तर्वाच्यसंख्या २२२९ ॥ अय-- श्रीकल्पस्तबुकार्थेस्मिन् श्लोकमानं बुधैर्मितम् । द्वाविंशतिशतैः सम्यक् सप्तसप्ततिसंयुतैः ॥३॥
इति कल्पसूत्रटबार्थः, संख्या २२७७ ॥ अथ- त्रयाणामेवमेतेषां समग्रं मानमीरितम् । सहस्रपञ्चकं सप्तशती द्वाविंशतिस्तथा । ४॥
इति सर्वमिलने ग्रन्थमानम् ५७२२ जाणवू ॥ वृ० अन्तः- इति श्रीकल्पसूत्रावचूरिः समाप्ता प्रन्थानं सर्व सूत्रकृत्तिकथाभिस्सह
५७२२ श्रीपत्तनमध्ये लिखितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org