SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः श्रीसूरेर्विजया दिसेन सुगुरोविश्वत्रयोमोदकृत् Jain Education International पट्टप्रौढपयोधिवृद्धिविधये संपूर्णशीतांशवः । पूर्वाचार्य परम्पराकुमुदिनी प्रोतिप्रदानोद्यमाः सूरीशाः सततं जयन्ति सुव ( ? ) निश्शेष सौख्यप्रदाः || ४ | तेषां राज्ये विमले श्रीमत्श्री विजयदेवसूरीणाम् । श्रीमद्विजयात सिंहैः सूरिवरैः सेव्यमानानाम् ॥५॥ त्रिभुवनजन सेव्याः सर्वशास्त्राम्बुराशौ जलधिशयन देश्याः श्रीतपागच्छधूर्याः । विमलविमलहर्षा रेजिरे वाचकेन्द्राः सकलगुणगरिष्ठाः प्राप्तभूरिप्रतिष्ठाः ॥ ६ ॥ तत्पादाम्भोजभृङ्गो बुधजयविजयः स्वस्य चित्तप्रमोद प्राप्त्यर्थं मुग्धबुद्धयाऽलिखदतिसुगमां दीपिकां कल्पसत्काम् वर्षे सप्तार्णवांगविजयपरिमिते ( १६७७ ) कार्तिकश्वेतषष्ठ श्रीमत्पार्श्वप्रभावाज्जयतु च सुचिरं वाच्यमानेयमार्यैः ॥७॥ प्रत्यक्षरं गणनया ग्रन्थेऽस्मिन् श्लोकसंख्यया । पञ्चत्रिंशच्छती जज्ञे द्वात्रिंशत्कलिता किल ॥८॥ विद्वद्वृन्दशिरोमणिपण्डितवर भावविजयगणिमुख्यैः । श्री कल्पदीपिकेयं समशोधि जिनागमे भक्तैः ॥९॥ श्रीकल्पदीपिका लिखिता च प्रथमादर्शे स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया | अनाभोगात् किञ्चित् किमपि मतिवैकल्पवशतः किमप्यौत्सुक्येन स्मृतिविरहतो वापि किमपि । यदुत्सूत्रं सूत्रे कथमपि मया ख्यातमिह चेत् क्षमतां धीमन्तस्तदसमदयाः पूर्णहृदयाः ॥१॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नभः पीयूष द्युतिनालिकेर कलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गर्भस्तिकटके धत्ते धरित्रीवधूस्तावन्नन्दतु तीर्थराजविनुतः श्रीसंघभट्टारकः ॥२॥ इति श्रीसंघ प्रशस्तिः ॥ एकः सहस्रो द्विशता समेतः श्लिष्टस्तथा षोडशभि ( १२१६ ) र्विदन्तु । कल्पस्य संख्या कथिता विशिष्टा विशारदैः पर्युषणाभिधस्य ॥१॥ [ ५३ संवत् १६८६ वर्षे आषा [ढ]सित ८ तिथो लिखितोयं वृद्धादशः स्वत एव वाच्यमानश्विरं नन्दतात् । रत्नस्वर्ण गजाश्वधान्यवसनालंकार लक्ष्मा (क्ष्म्या ) कुलं वृद्धिं प्राप्य यदीयजन्मनि ततो यो वर्धमानः स्फुटम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy