SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५२ ] मुनिराजश्री पुण्यविजयानां हस्तप्रतिसंग्रहे [646 ] अन्तः- संवत् १८६० वर्षे मिति कार्तिक सुदि ६ भृगुवासरे उदयपुरनगरे माहाराणाजी श्री भीमसिंहजी विजयराज्ये बृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिशाखायां श्रीजिनरंगसूरि आम्नायके सकलभट्टारकशिरोमणि जंगमयुग प्रधानभट्टारक श्री १०८ श्री जिनचन्द्रसूरीश्वरात् उपाध्याय श्रीसुगणतिलकजी - तत् शिष्य पं० अमृतधीरजीतत् शिष्य पं० रायअक्षय- तत् शिष्य पं० वृद्धिविजय लिपिकृतं शिष्य पं० जयउदय वाचनार्थम् ॥ [651] अन्तः - इति श्रीसमय सुन्दरोपाध्यायविरचिता कल्पलतानाम्नी कल्पसूत्रवृत्तिः संपूर्णत प्राप्ता, समुदलेखितरां महोपाध्यायश्री ५ श्रीजयसागर गणि- शिष्य पं० श्री लावण्यसागरगणि शिष्यभुजिष्यसकलपण्डितपञ्चाननपण्डितश्री ५ श्री उदयसागर गणिचरणकमलयुगल चंचरीका यमान - पण्डितश्रीकनकसागरगणि-शिष्यग० लाभसागरेणाशुतरं श्रीआल्हणीयावासनगरे संवत् १७५८ वर्षे हिमत्तौ पोस बदि १३ भौमे सिद्धियोगे ॥ [654] आदिः- ॐ नमः सिद्धम्, श्रीशंखेश्वरपार्श्वनाथाय नमः । महोपाध्याय श्री विमलहर्षगणिगुरुभ्यो नमः ॥ कल्याण कुरवृद्धये जलधरं सर्वार्थसंपत्तिकृत् Jain Education International पादाम्भोजयुगं जगज्जन मनः संकल्पकल्पद्रुमम् । भेजुर्यस्य सुरा जरामृतिहृते विश्वत्रयीका मधूक् स श्रीवीर जिनेश्वरो जनयतात् नैःश्रेयसीं संपदम् ॥१॥ प्रणम्य निखिलान् सूरीन् स्वगुरुं सततोदयम् । कुर्वे स्वबोधविधये सुगमां कल्पदीपिकाम् ||२|| पुरिमचरिमाणकप्पो मंगलं वद्धमाणतित्थमि । इह परिकहिआ जिणगणहराइथेरावलीचरितं ॥१॥ इति सामाचारी व्याख्यानं संपूर्णम् । संपूतौ च संपूर्णा श्रीकल्पदीपकेति श्रेयः ॥ गुणगणमणिगेहे श्रीतपागच्छसिन्धौ अन्तः कुमततिमिरभेदे जागरूकस्वभावाः । विजयिविजयदानाः सूरिसूर्या बभूवु स्त्रिभुवनजनपद्मोल्लास नैकस्वभावाः ॥१॥ तत्पट्टोदयसानुमालिशिखरे भास्वत्प्रभाभासुराः जाताः श्रीगुरुहीरहीरविजया यद्देशानारंजितः । आपाथोधितटं जलस्थलवियत्प्राणस्पृशां पालनं पृथ्व्यां कारितवान कब्बर महाभूपालचूडामणिः ॥२॥ तत्पट्टाम्बुधिभास नैकशशिनः संजज्ञिरे सूरयः श्रीमन्तो विजयादिसेनगुरवः प्रौढप्रतिष्ठास्पदम् । यैः शाहेः पुरतः कुवादिनिवहान् निज्जित्य दप्पान् कीर्त्तिस्तम्भ इव व्यधायि गिरिजप्राणेशशैलच्छलात् ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy