SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। [ 627 ] अन्तः - संवत् १७१६ वर्षे मधुमासे असितपक्षे भूतेष्टाकर्मवादयां गुरुवासरे। श्रीअंचलगच्छे मुनिश्रीमाणिक्यसागर-तशिष्यमुनिश्रीन्यानसागर-तशिष्यमनिनयसागरेण लिखितम् । शेषपुरे स्वपठनार्थमिति ॥ शुभं भवतु । [628] अन्तः- इति श्रीपज्जोसवणाकप्पो दसासुयस्कंधस्स अट्ठम[म]ज्झयणं दशासम्मत्तं ।। ग्रन्थाग्रं १२१६ ॥ श्रीरस्तु कल्याणमस्तु ॥ संवत् १६१२ वर्षे वैशाखशुदि १३ अणहिल्लपत्तने लक्षितं मुनिराजतिलकेन ॥श्री।। श्रीराजगच्छे भ०श्रीपद्माणंदसूरि-तत्पटे श्रीनंदिवर्धनसुरि-तशिष्यउ. श्रीपुण्यराज-तत् शिष्यउदयराजस्ववाचनाय लिषापितम् ।। [630] अन्तः (अन्यलेखकेन लिखितमिदम्- ) संवत् १७१३ वर्षे शाके १५६८ प्रवर्त्तमाने पोषसुदि २ द्वितीयापारिखगोत्रे श्रीजेसलमेरुवास्तव्यश्रीसूर्यमल्लभार्यासुजाणदेनाम्न्या पंचमीतपोद्यापने न्या(ज्ञा)नभक्तिनिमित्तं श्रीकल्पसूत्रपुस्तकं पं० श्रीजिनसागरश्रीप्रदत्तं श्रीस्वपुण्याय पं. श्रीजिनसागरगणि-पंन्यासश्रीराजसागरगणिनां विहरापितम् ।। शुभम् । (एतदपि लेखकान्तरेण लिखितम् -) आ परत श्री पं०परथीराजजी महाराजनी छै ॥ पान ९७ छ । [637] अन्त:- संवत् १६१६ वर्षे श्रावणवदिकृष्णनवम्यां तिथौ संपूर्ण जाता ॥छ। पण्डितश्रीश्रुतसमुद्राह्वाय पार्थात् प्राप्तश्रुतसमुद्रार्थतः सुबोधज्ञातसुविचारपूज्यपण्डितश्रीविचारसागरगणि-तच्छिष्यभुजिष्यविनीतविनयस्वसमयपरसमयसमस्तशास्त्रावबोधार्थसागरमहोपाध्यायश्रीधर्मसागरगणिविलोकानार्थम् । लेखक-वाचकयोश्व भद्रं भवतु ॥ [640] वृ०अन्तः- म०अचलकेन लिखितम् ॥ छ । श्री ।। शोधिता चेयं महोपाध्यायश्री ५ श्रीमुनिविमलगणिचरणारविन्दचञ्चरी केण पं०भावविजयगणिना यथादर्श श्रेयोर्थम् ॥ श्रीरस्तु ॥ [644] अन्तः- संवत् १९५४ वर्षे फाल्गुन कृष्णे श्री१४ चतुर्दश्यां वासरे मृगांके साध्वी सांकलीश्रीवा(3) शांतिश्रीअर्थे ज्ञान उद्यापने सा. भाहाल चन्द्र-वधूबाईभल्लीकेन सुभपुण्योपार्जनाय लिखापिता लि. पं०हीमतविजयेन श्रीअहिल्लपट्टणे क्षेत्रपालपाटकवास्तव्ये ॥ श्री। [645] टो०अन्तः- संवत् १७३९ वर्षे फाल्गुनमासे शुक्लपक्षे त्रयोदश्यां गुरुबारे वृद्ध तपागच्छे पूज्यभट्टारकश्रीतेजोरत्नसूरिस्त शिष्यपण्डितश्रीलावण्यरत्नगणि-तत्शिष्य पं० श्रीज्ञानरत्नगणि-तशिष्यपं० श्रोजयसुन्दरगणि-तशिष्यउपाध्याश्रीरत्नसुन्दरतत्शिष्यपं०श्रीविवेकसुन्दर गणितशिष्यौ पंसिहिजसुन्दर-तद्गुरुभ्रातापं0सुखसुन्दरेण स्ववाचनायालेखि भातिनगरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy