SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५०] [626] अन्तः मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे धर्मस्थानव्ययितद्रविणः प्रगुणः प्रधानशीलेन । जीर्णोद्धारधुरीणः दीनानाथादिदुःख हरः ॥९॥ स्वालये देवगृहे शम्भवाधिपस्थापनामहे सम्यक् । प्रत्येकं श्राद्धानां प्रददे यो राजतीं मुद्राम् ॥१०॥ मिष्टान्न भोजनेनानाथान् संतोष्य वर्षनिष्ठासु । अष्टाहिकासु घुसृणैः वर्णाद्यैः पूजयांचक्रे ॥११॥ सार्द्धं सहस्रचतुष्टय प्रमिताः प्रतिमाश्च सप्तचैत्ये । द्रव्यस्तवाधिकारी भावस्तव संगतः सततम् ॥१२॥ नगरजनराजमान्यो विधिपक्षाराधको विधिज्ञथ । दुष्कालकण्ठहस्तो मृदुवचनो गर्व मदरहितः ॥१३॥ श्रीथाहरुसुनामा अङ्गजहरिराज - मेघराजाभ्याम् । युक्तः कनकभर्त्ता आयः सुश्रावको द्रव्यैः ॥ १४ ॥ [622] अन्तः Jain Education International ज्ञानप्राप्तिनिमित्तं भवे भवे बोधिबीजशुद्धयर्थम् । सज्ज्ञानकोशमेनं शुद्धं संलेखयां चक्रे ॥१५॥ अष्टभिः कुलकम् ॥ चित्कोशलेखनेन पुण्यं यदवापि थाहरूकेण । हर्षात् तेन प्राज्ञाः जिनागमं वाचयन्तु सदा ॥१६॥ प्र०१०००० पांचसे ॥ संवत् शशि-सिद्ध-सागर - कुमुदबांधव मिते (१७८१ ) अश्वयुज् कृष्णपक्षे एकादशी कर्मवाटयाम्म् (?) ॥ श्रीतपागच्छे कुमतान्धकार नभोमणिसकलभट्टारकश्री १०८ श्री विजय प्रभसूरीश्वर - तत्पट्टे सकलशास्त्रनिपुणसंशय तिमिर भास्कर भट्टारक श्री १०८ श्री विजयरत्नसूरीश्वर - तत्पट्टे सकलक्रियाउद्धारकभट्टारकी १०९ श्री विजयक्षमासुरीश्वर जिद्विजयराज्ये सकलविद्वज्जन शिरोमणिपण्डितश्री ५ श्री उदयसागरगणि- तच्छिष्यसकलजिनागमप्रविण पाठिताने कछात्र- वाचार जिताने कविशारद - सर्वत्रलब्धयशोवादपंडितश्री ५ श्री वीरमसागरगणि- तच्छिष्यभुजिष्य पं० दोलतिसागरगणिना लिखितमिदं सूत्रम् श्रीमद्विक्रमाद्विक्रमपुरवरे सिवपुरीवास्तव्यश्राद्ध उपाश्रये स्वसुशिष्यणी सदृक्ष सुश्राविका पुण्यप्रभाविका श्रीसम्यक्त्व मूलद्वादशत्रतधारिका साधुसेवाकारिका सुश्राविका केशीनिमित्तमिति श्रेयोस्तु आचन्द्रार्के लेखकपाठकवाचकानामिति । शुभं भवतु ॥ [625] अन्तः - संवत् १५२४ वर्षे जेष्ठ १०९ खौ ज्यो० अलवालिखितम् । ( हरतालप्रयोगेन प्रभ्रष्टाक्षरा अधोलिखितपुष्पिकायाम् - ) ।। संवत् १८४० मिते पोषमासे शुक्लपक्षे ११ तिथौ । श्रीश्रीवीकानेरमध्ये चोपडागोत्री... पसीकेन । श्रीकल्पसूत्र पुस्तक ज्ञानभांडागारे मुक्तं स्वश्रेयसे ॥ प्रति ९ । संवत् १६४८ ( वर्षे) वीशाष ॥ छ ॥ श्रीउपाध्याय रतन ... .... (मासे) सुक्लपक्षे १३ तिथौ गुरुवासरे | भूकामधे षात् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy