________________
१. प्रशस्त्यादिसंग्रहः
[४९ श्रीमज्जेसलमेरुवास्तव्यकृतानेकधर्मकर्तव्यभणसालीगोत्रपवित्रताकारकसा०पूनसी-तत्पुत्रसा.श्रीमल-तद्भार्याचांपलदे-तत्पुत्ररत्नेन धर्मस्थानविषयप्रदत्तबहुद्रविणकृतसकलनगरलोकभोजनपूर्वकनालिकेरयुतरजतवितरण-जीवजन्तुरक्षागुणस्मारितकुमारपालगुणसाथिरराजेन सा हरिराजपुत्रयुतेन स्वकृतनूतनश्रीज्ञानकोशे व्यवहारचूर्णिः श्रीजिनकुशलसूरिसाषेवा स्वर्णप्रभ-पं.कमलोदयगणि०-६०देवसार-पं०गुणराज०-५०थिरा लिपीकृतम् । शिष्यकरमचन्द उदयसंघसहितसपरिवार । शुभं भवतु । कल्याणमस्तु ॥
॥ संवत् १६७१ वर्षे श्रीमयुगप्रधानजिनसिंहसूरिराज्ये विजयमाने राउलश्रीकल्याणदासभूभृति भुवं शासति सति श्रीजेसलमेरुदुर्गे श्रीक्षेमशाखायां श्रीमच्छीवाचनाचार्यश्रीप्रमोदमाणिक्यगणि-शिष्यश्रीजयसोममहोपाध्यायशिष्यैः श्रीगुणविनयोपाध्यायैः पण्डितमतिकीर्तिकृतसाहायकैरशोधि व्यवहार चूणिः भणसालीगोत्ररत्नसाहथिरराजेन साहहरिराज-सा मेघराजसुतरत्नाभ्यां सहितेन स्वलेखितपुस्तकभांडागारे सुखश्रीयशस्संपदः पदे पदे विलसन्तु श्रीमद्देवगुरुप्रसादात् लेखयितृ-शोधयितृणाम् ॥ श्रीरस्तु ॥ स्वस्ति श्रीशुभकार्यसिद्धिकरणश्रीपार्श्वनाथार्हति
चैत्ये सद्विधिना विवेकिनिकरैः संपूज्यमाने सदा । राज्ये राउलभीमनामनृपतेः कल्याणदासस्य च
वर्षे विक्रमतस्तु षोडशशते एकोनसप्तती (१६६९) ॥१॥ बृद्धे खरतरगच्छे श्रीमज्जिनभद्रसूरिसंताने । जिनमाणिक्ययतीश्वरपट्टालंकारदिनकारे ॥२॥ जाग्रद्भाग्यजये प्रबुद्धयवनाधीशप्रदत्ताभये
साक्षात्पञ्चनदीशशासनविधौ संप्राप्तलोकस्मये । यावज्जैनसुतीर्थदण्डकरयोः संमोचनाख्यालये
गोरक्षा-जलजीवरक्षण-धनप्राप्तप्रतिष्ठाचये ॥३॥ साधुव्यंसकदोषदुष्टितमनःश्रीनूरदीरञ्जनाद् ।
देशाकर्षणसाधुदुःखदलनात् कारुण्यपुण्याशये । श्रीश्रीमज्जिनचन्द्रसूरिसुगुरौ योगप्रधाने चिरं
राज्यं कुर्वति जैनसिंहसुगुरौ सद्यौवराज्ये किल ॥४॥ कोट्टे जेसलमेरौ उपकेशजातिमण्डनं जातः । भणसालिकगोत्रीयः आसासाहः सदोत्साहः ॥५॥ तत्पुत्रो वस्ताख्य. तत्तनयः पुंजराज इति नामा । तत्पुत्रो जसधवलः तत्सूनुः पुनसीसाहः ॥६॥ तत्कुलदीपप्रतिमः श्रीमल्लः तस्य पुत्रवररत्नम् । चांपलदेव्याः कुक्षिस्वर्णाचलकल्पवृक्षोऽस्ति ।।७।। भुवि जन्तुजातरक्षास्मारितसुकुमारपालभूपालः । जिनवर-गुरुपरमाज्ञातिलकितभालो विशालगुणः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org