SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे स्त० अन्तः- वन्दनप्रकरण एह सिद्धान्त विधिप्रवाद नाम पूर्वथकी संक्षेपे करी उद्धयों रच्यो मुनि भद्रबाहुई ५५ । वन्दनपकर्ण(प्रकरण) भद्रबाहुनो करेलो थिरपुरनयरे वीरप्रभुप्रसादात् लिपिकृतं मोहनविजय ॥ [584 ] अन्तः- संवत् १६८३ वर्षे पोससुदि १४ जेसलमेरमध्ये पार्षः करमचन्द कचरांणी लिषत ॥ [585] अन्त:- संवत् १४९२ वर्षे पोषमासे कृष्णपक्षे १० दशम्यां तिथौ भृगुवासरेऽद्येह श्रीमदणहिल्लपत्तने पातसाहश्रीअहम्मदविजयराज्ये महामहनीयतमखरतरगच्छाधीश्वरभट्टारकश्रीजिनभद्रसूरीणां वाचनाय परोपकृतये च पुस्तकोऽयं पञ्चाननेना लेखि ॥ २८००० ॥ :586 ] आदिः- श्रीज्ञातनन्दनं नत्वा स्मृत्वा च श्रुतदेवताम् । किञ्चिन्निशीथसूत्रस्य व्याख्यामाख्यामि हर्षवान् ॥१॥ अथ निशीथमिति कः शब्दार्थः । उच्यते[ 609 ] अन्तः - संवत् १९६४ वर्षे जे(ज्ये)ष्ठ सुदि १३ सोमे अयेह पत्तने खरतरगच्छे श्रीजिनचन्द्रसूरीणां धर्मराज्ये श्रीबृहत्कल्पचूणिः ॥ लेखक मुहत्ता ज्ञाति माईदास लिपिकृतं श्रीनागोरमध्ये शुभं भवतु ॥ [611] अन्तः- ग्रन्थाग्रम् ११०००॥ संवत् १५६३ वर्षे वैशाषशुदि ७ सोमे श्रीअणहिल्ल पुरश्रीपत्तने लष्य(लिखि)तम् । [612] अन्त:- सो संसारसंतति छिदित्ता मोक्खं पाविति ॥ विशेषकल्पचणिः समाप्ता । ग्रन्थाग्रम ११०.०॥ संवत् १४ आषाढा]दि ९६ वर्षे पौषमासे वलक्षपक्षे १५ पूर्णमास्यां रवावयेह श्रीमदणहिल्लपत्तने खरतरगच्छालङ्कारभूतैः स्वाचारपालनचतुरैगच्छेश श्रीजिनभद्रसूरिभिर्विशेषकल्पचूर्णेः पुस्तकोऽयं लेखयांचक्रे ॥ [615 ] अन्तः - संवत् १६६९ वर्षे. आसू सुदि ९ तिथौ आदित्यवारे ॥ बहुमङ्गलसूरबुध गुरुजनवर्गे श्रीमज्जेसलमेरुमहादुर्गस्वर्गे प्रवरतरन्यायोदयविधिधरणीपालनानुकृतश्रीराम प्रस्फुरत्प्रचुरतरजगत्रयीकृताश्रयनिष्पापप्रतापसुरूपसहनधामाभिरामे निजरूपशोभावै भवतिरस्कृतकामे सुपूरितानेकविवेकशोकयाचकलोकमनःकामे। श्रीमज्जि-नाद्यादव कुलामलकमलिनीदलमरालबालश्रीभीमे निस्सीमभूमिरामेशे विजयीनि। इतश्च-श्रीखरतरविधिपक्षे श्रीमजिनभद्रसूरिपरम्पराशुक्तिकासंपुटमौक्तिकानुकारिश्रीजिनमाणिक्यसूरिपट्टोदयधारकेषु स्ववचनरचनारञ्जिताकबरसाहिप्रदत्तयुगप्रधानपदस्फारकेषु जलधिसकलजलचरजन्तुरक्षाकारकेषु कलिकालकलङ्कावलोकनकलुषीभूतमनस्समस्ता (3) चतुस्सागरांबरधरणीनिवेशितात्मप्रतापकोट्टपालसाहिसलेमबलिराजेन संतापितं श्रीवीरशासनं निराधारं प्रणष्टसकलसूरिपालनमालोक्य विशिष्टवचनामृतैस्तमाश्वास्याखण्डजैनशासनरक्षकविधायकेषु सवाईयुगप्रधानश्रीजिनचन्द्रसूरितत्पहोदयशैलसहस्रधामानुकारिषु श्रीसाहिकृतसूरिपदमहोत्सवविधिषु चातुर्दश विद्यावधूवरभोगविधीनभर्तृषु भट्टारकश्रीजिनसिंहसूरिविजयत्सु । यााना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy