SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ४६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [544 ] अन्तः-- अंगविद्याकी परत आत्मारामजी माहाराजने सेठजी श्रीदलपतभाही(ई) भराई । संवत् १९४१ रा मीती मोगसरबद ८ भा(वा)र सोमवार ॥ [546 ] आदि:- ॥ ॐ ॥ आरम्मेसु नियत्ता सम्वदठाणेसु मुक्कवावारा । उच्छिण्णरागदोसा ते देवा देवयाणं पि ॥१॥ अन्तः- मा हवउ तस्स पावं सारावलीपुत्थयं लिहंतस्स । लहउ य जसो य कित्ती अइरेणं साहुसक्कारो ॥१६॥ इति श्रीसारावलीप्रकीर्णकं समाप्तम् ॥ लिखितं च सौभाग्यसागरगणिना सारंगवृद्धिप[ठ]नार्थम् ॥ [550 ] अन्तः - इयं सुयहीलणुप्पायफलं फपला(?)जाणिऊण अन्ने व । जस्सभद्दे णियवयणे दढचित्तो होह पइदियहं ॥९॥ इति श्रीवंगचूलियाए अज्झयणं समाप्तम् ॥ स्त० अन्त:- ए श्रतहेलनानो आयफल सघला फल जांणीने जसोभद्रवचने जिनधर्मने विषे दृढचित्त करे । इति श्रीवंगचूलियाअज्झयणं समाप्तम् ॥ [557] अन्तः- बृहत्तपापक्षे पूज्यश्रीजयशेखरसूरि-तत्प? भट्टारकश्रीजिनरत्नमरि-पंडितश्री पुण्यकीर्तिगणयः। पंडित श्रीसाधुसुन्दरगणयः पंडितश्रीसोमधर्मगणयः । पंडितश्रीसोम शीलमणिनाऽलीलिखत । संवत् १५९० वर्षे ज्येष्टमासे शुक्लपक्षे २ गुरौ सलक्षणपुरे॥ [558 ] अन्तः- संवत् १६४९ वर्षे मार्गसिरवदि ९ दिने रविवासरे लिखितं वटपढ़नगरे श्रीमन्महोपाध्यायश्रीश्री ४ विद्यासागरगणि-तत्पट्टप्रभाकरशिष्य-भुजिष्यपं०श्रीश्री५ सहजसागरगणि-शिष्यगणिश्रीप्रकांडगणिश्री ४ ज्ञानसागर-तच्छिष्यगणिजस सागरेणालेखि परउपगा(का)राय ॥ [569 ] स्त०अन्तः- संवत् १७६६ वर्षे शाके १६२८ प्रवर्त्तमाने श्रावणमासे कृष्णपक्षे एकादशी ११ शुक्रे इति मङ्गलम् । सूर्यपुरमध्ये लिपोचक्रे ।। [571 ] अन्तः- ग्रन्थाग्रम् १०७० ॥ श्रीतपागच्छाधीशभट्टारकपुरन्दरश्रीश्रीहीरविजयसूरीश्वर सुश(शि)ष्यवाचकचक्रचूडामणिमहोपाध्यायश्रीसुमतिविजयगणि-शिष्यगणिविनयविजयलिखितम् ॥ संवत् १६७७ वरखे मागशिरवदि १ बुध(धे) जसालिस्थाने । शुभं भवतु ॥ [572] आदि:-- सिवसुहसिरीइ हेउ वन्दिय वीरं सुलद्धसुके(क)यफलं । संजममन्दिरहेउ भणामि आराहणारम्भे ॥१॥ अन्त:- अप्पक्खरा महत्था सुभवजीवाण अत्थि सिद्धिकरा । सासयसिवसुक्खफलं पज्जंतराहणा भणिया ॥२६॥ इति आराधनापताका ।। [573] भादिः- तिन्नो महासमुद्दो तरियव्वं गोययं तु हेयाणि । समइक्कतो मेरू परमाणू चिठ्ठए इन्हि ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy