SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः मादृश इह प्रकरणे महार्थपंक्तौ विवेश बालोऽपि । यवृत्त्यंगुलिलग्नस्तं श्रयत गुरु यशोदेवम् ॥२॥ आसीदिह चन्द्रकुले श्रीप्रभसूरिरागमधुरीणः । तत्पदकमलमरालः श्रीमाणिक्यप्रभाचार्यः ॥३॥ तच्छिष्योऽहं जडधीरात्मविदे सूरिरुदयसिंहाख्यः। पिंडविशुद्धेर्वृत्तिरुद्दधे दीपिकामेनाम् ॥१॥ अनया पिंडविशुद्धेः दीपिकया साधवः करस्थितया । तस्यावलोककुशला दोषोत्थतमांस्यपहरन्तु ॥५॥ विक्रमतो वर्षाणां पञ्चनवत्यधिकरविमित(१२९५)शतेषु । विहितेय स्तोकैरिह सूत्रयुता त्र्यधिकसप्तशती ॥६॥ एषा पिंडविशुद्धिसाधनधियां बोधात्मिका दीपिका तत्त्वानां विशदप्रभापरिचयं दूरे हरन्ती तमः । श्रेयःश्रीकरसंगमेन दधती सत्पात्रशोभां परां विद्वद्भिः स्वपरप्रकाशनकृते स्नेहेन संपुष्यताम् ॥७॥ मुनिना राजवल्लभेन स्वावलोकनाय पिंडविशुद्धिलिखिता । श्रेयोऽत्र ।। [536 ] अन्तः- इति श्रीपिंडविशो(शु)ध्यवचूर्णिः ॥ मंडपदुर्गे धारायाम् । पतिलकसुन्दरगणिशिष्यतिलककलशगणिना लिखितम् ॥ सं० १५१७ वर्षे ज्येष्ठमासे आदित्यवारे कृष्णपक्षे ६ दिने लि० ॥ [537] अन्तः- यच्चक्रे जिनवल्लभो दृढमतिः पिंडैषणागोचर प्रज्ञावर्जितमानवो प्रकृतये प्राज्यार्थमल्पाक्षरम् । शास्त्रं पिंडविशुद्धिसंज्ञितमिदं श्रीचन्द्रसूरिः स्फुटं तद्वृत्ति सुगमां चकार तनुधीः श्रीदेवतानुग्रहात् ॥१॥ वसु-मुनि-रुदै(११७८)युक्त विक्रमवर्षे रवौ समाप्येषा । कृष्णैकादश्यां कार्तिकस्य योगे प्रशस्ते च ॥२॥ इति पिंडविशुद्धयवचूरिः समाप्ता ॥ [538 ] आदिः- ॥ ॐ नमः सिद्धम् । श्रीहीरविजयसूरिगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं नत्वा श्रीसोमसुन्दरगुरुं च ।। पिंडविशुद्धे लावबोधरूपं तनोम्यर्थम् ॥१॥ बा०अन्तः- इति श्रीजिनवल्लभसूरिविरचितपिंडविशुद्धिप्रकरणस्याओं बालावबोधरूपः तपागच्छनायकश्रीसोमसुन्दरसूरि-शिष्यविजयमानभट्टारकप्रभुश्रीरत्नशेखरसूरि-शिष्य पं०संवेगदेवगणिना अर्थितःपिंडविशुद्धिबालावबोधः समाप्तः । मांडवगढे लिखितम्। संवत् १६४९ वर्षे कार्तिकमासे शुक्लपक्षे दशमीदिने शुक्रवारे। पंडित श्री६...चन्द्रगणि-शिष्यपंडित...चन्द्रगणिशिष्यगणिदेवचन्द्रलिखितं वाचनार्थम् । [542 ] अन्तः- श्रीसंवत् २०१० वर्षे माघशुक्लदशमी भृगुवासरे समाप्तम् ॥ श्रीमदणहिल्ल पुरपत्तनवास्तव्यश्रीमालिविप्रज्ञाति-श्रीमल्लक्ष्मीशंकरात्मजगोवर्द्धनदासत्रिवेदिनेदं पुस्तकं लिपीकृतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy