SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४४ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [512] अन्तः- इति तपागच्छनभोमणिकलिकालगौतमावतारभट्टारकपुरन्दरश्री६आनन्दविमल सूरीश्वरचरणसरसीरुहरजश्चंचरीकायमाणपं० श्रीविजयविमलगणिरचितायां गच्छाचाराभिधप्रकीर्णकटीकायां श्रीगुरुपर्वक्रमवर्णनाधिकारः समाप्तः ॥ संवत् १९०४ प्रवर्तमाने आश्विनमासे शुभे कृष्णपक्षे पुन्यस्थिते १४ वारभृगुवासरे ॥ - (अन्यदीयहस्तालेखनम्-) मुनिमहाराजश्रीहर्षविजयजी लधीआनेके भंडारकी ।। [520 ] अन्तः- गाथासंयोजनार्थोयं प्रयासः केवलो मम । अर्थः सूक्तः स्फुटो ह्येष टीकाकृद्भिश्चिरंतनैः ॥ श्रीसिद्धप्राभृतकं समाप्तमिति ॥ [521 ] मू०अन्तः- संवत् ]१८८६ वर्षे मिती श्रावणवदी ५ दिने पं०ज्ञानचन्द्रेण लिखि तमस्ति बृहत्खरतराचार्यगच्छे(च्छे) श्रीजिनचन्द्रसूरिसा(शा)खायाम् । [527] अन्तः- लिखितं पंडितश्री ६ लक्ष्मीरुचिगणि-शिष्यविमलकुशलगणिना हीरकुशलमुनि पठनार्थम् । [528 ] अन्तः- संवत् १५२८ वर्षे ज्येष्ठवदि त्रयोदश्यां श्रीतपागच्छनायक-भट्टारकप्रभुश्रीश्री श्रीरत्नशेखरसूरि-तत्पट्टालङ्कारविजयराज्ये श्रीश्रीलक्ष्मीसागरसूरि-शिष्यपंडितमंडलीमौलिमाणिक्यगणि-शिष्याऽनंतकीर्तिगणिना लिखितम् ॥ सर्वसहजगणिभणन-गणनकृते ॥श्री॥ [530 ] अव०आदिः- ॐ ॥देविंद०॥शोभनं विहितमनुष्टानं येषां ते सुविहितास्तेषामुपकारिणीं । अन्तः- इति सुविहितशिरोमणिजिनवल्लभगणिविरचितं पिंडविशुद्धिप्रकर्णा(रणा)वचूर्णिः। [531] दीपिका-आदिः- । ॐ नमोः अहे ॥ तं नमत श्रीवीरं जिनं यस्माच्चारित्रभूपतिर्जगति । बाह्यान्तरवैरिजया(? य)क्षमाधरैः सेव्यतेऽद्यापि ॥१॥ सुविहितविधिसूत्रधारः स जयति जिनवल्लभो गणिर्येन । पिंडविशुद्धिप्रकरणमकारि चारित्रनृपभवनम् ॥२॥ तस्मिन् विवरणदीपं दीप्रमधिस्नेहभाजनदाद् यः । सोऽपि परोपकृतिरतः सूरिजर्जीयाद् यशोदेवः ॥३॥ तद्विवरणप्रदीपान्मया पदार्थाभिलाषिणा तत्र । मन्दमतिनेयमात्मप्रबुद्धये दीपिकोध्रियते ॥४॥ तत्र विशुद्धसिद्धान्तसुधासारणिः श्रीजिनवल्लभगणिः संक्षिप्तरुचीनामनुग्रहार्थ पिडषणाध्ययनसारार्थ संगृह्य यतीनामाहारदोषोद्धरणं पिंडविशद्धिप्रकरणं चिकीर्षुरादावेव कृताऽभीष्टदेवतानमस्कारां शुचिताभिधेयादित्रितयसारां गाथामाह देविदविंदवंदियं. ... ... ... ... ... वृ० अन्त:- इति विविधविलसदर्थ सुविशुद्धाहारमहितसाधुजनम् । श्रीजिनवल्लभरचितं प्रकरणमेतन्न कस्य मुदे ? ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy