SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४० ] मुनिराजश्री पुण्यविजयानां हस्तप्रतिसंग्रहे तत्पट्टलक्ष्मीतिलकानुकारा बभूवुरुद्दामगुणैरुदाराः । सूरीश्वरा लब्धनरेन्द्रमानाः श्रीजैनमाणिक्यवराभिधानाः ॥१६॥ तत्पट्टोदयशैलराजशिखरप्रद्योतन द्योतिनो राजन्ते जिनचन्द्रसूरिगुरवस्ते सांप्रतं भूतले । यत्प्रौढप्रगटप्रताप महिमामुद्वीक्ष्य विस्तारिणीम् । Jain Education International प्रोन्मादिप्रतिवादिकौशिक कुलं त्रस्तं समस्तं क्षणात् ॥१७॥ संप्राप्य तदाशिषं श्री जिन हंससूरिशिष्यवरैः । श्री पुण्यसागर महोपाध्यायैरल्पमतिगम्या ॥ १८ ॥ एषा जंबूद्वीपप्रज्ञप्तेर्वृत्तिरादराद् विदधे । श्रीमत्पार्श्वजिनेश्वर निजगुरुविशद प्रसादवशात् ॥१९॥ श्री अभयदेवसूरि- श्रीमन्मलयगिरिकृतविविधवृत्तीः । सम्यग्विचार्य बुद्ध्या विलोक्य चान्यानि शास्त्राणि ॥२०॥ त्रिभिः कुलकम् ॥ वाचकाः पद्मराजाख्या अत्र साहाय्यकं विदधुः । तथा विशुद्धिमेतस्या युक्तायुक्तविवेचकाः ॥२१॥ आलस्यमपास्य निजं प्रथमादर्शे लिलेख सोल्लासम् । वृत्तिमिमां सन्महिमां विशुद्धधर्ज्ञान तिलकगणिः ॥२२॥ मोहाद् यदत्राभिहितं विरुद्धं सत्संप्रदायस्य वियोगतो वा । दयालुचित्तैहृदयालुभिस्तन्मात्सर्यमुत्सार्य विशोधनीयम् ॥ २३॥ श्रीमज्जेसलमेरुदुर्गनगरे श्री भीमभूमीपतौ राज्य शासति बाण - वारिधि-रस-क्षोणि (१६४५) मिते वत्सरे । पुष्या मधुमास शुक्ल दशमी सद्वासरे भासुरे । टीकेयं विहिता सदैव जयतादाचन्द्र-सूर्य भुवि ॥ २४ ॥ पञ्चदशसहस्राणि द्वे शते पञ्चसप्ततिः । प्रायेणास्या ग्रन्थमानं प्रत्यक्षर निरूपणात् ॥ २५ ॥ ग्रन्थानम् १५२७५ ॥ संवत् १६५२ वर्षे ॥ राउल श्री भीमविजयराज्ये युगप्रधान श्री जिनचन्द्रसूरिसूरीश्वर विजयराज्ये आचार्यश्री जिन सिंह सूरियौवराज्ये श्रीपुण्यसागर महोपाध्यायानामुपदेशेन श्रीऊ केशवंशे श्रीशङ्खवाल गोत्रे सा० कोचरसंताने सा०राजा तत्पुत्रसा०सीरंग - तत्पुत्रसा० रतनसी - सा० जइतसी- तत्पुत्रसा० थिरराज सुश्रायकेण स्वपितृव्यश्रेयोर्थ ज्ञानभक्त्यर्थं च श्रीजेसलमेरुसत्कज्ञानकोशे श्री जम्बूद्वीपप्रज्ञप्तिवृत्तिरेषा लेखिता । सा वाच्यमाना चिरं नन्दतु । शुभं भवतु ॥ [419 ] अन्तः - इति सकलसुविहितसैद्धान्तिकशिरोरत्नालंकार श्री पार्श्वचन्द्रसूरि - तच्छिष्यश्री विजयदेवसूरि- श्री ब्रह्ममुनिविरचितायां श्रीजम्बूद्वीपप्रज्ञप्तिटीकायां ज्योतिश्चकादिविचाराधिकारः समाप्तः परिपूर्णः । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy