SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [415] अन्त:- इति श्रीजंबूद्वीपप्रज्ञप्तिसूत्रं समाप्तम् । ग्रन्थाग्रन्थम् ८१८६ श्लोकाः । श्लोक संख्या १५००० मानम् । श्रीमत्तपगच्छेशाः सूरिश्रीविजयदेवनामानः । आसंस्तेषां पट्टे सूरिश्रीविजयसिंहाख्याः ॥१॥ तेषां शिष्यप्रवराः कोविदकुलमौलिशेखरसदृक्षाः । श्रीमज्जयविजयाख्याः बहुश्रुता विश्रुता जगति ॥२॥ तेषां शिष्याः प्रथमाः पण्डितगुणविजयसंज्ञि(ज्ञया) ख्याताः । विज्ञसो हिमविजया बुधजनविदेवो( ? दिता)ऽद्वितीयास्ते ॥३॥ तेषां विनेयमुख्याः प्रज्ञाः श्रीज्ञानविजयनामानः । तत्पदपङ्कजमधुकृतविनयासु(नेयेषु) जीवविजयगणिः ॥४॥ तेन मया श्रीजंबूद्वीपप्रज्ञप्त्युपांगसूत्रस्य । स्तबुकार्थः संक्षेपाद् विनिर्मितः स्वपरबोधाय ॥५॥ संवति गगन-मुनीश्वर-मुनि-शशि(१७७०)वर्षेषु कार्तिके मासे । सितपक्षे सप्तम्या तिथौ च वाचस्पती वारे ॥६॥ सूत्रार्थोयं यद्वयलीको मया संविहितो च यत्र तत् । मयि कृषां संविधाय शोधितव्यः स कोविदैः ॥७॥ इति प्रशस्तिः ॥ इति श्रीजंबूद्वीपप्रज्ञप्त्युपांगसूत्रटबार्थः । संपूर्णमिति । संवत् १७९७ वर्षे वैशाखमासे शुक्लपक्षे १ प्रतिपद(त)तिथौ बुधवारे । भट्टारकजंगमयुगप्रधानश्री५श्रीजिनराजसूरिजी शिष्यवाचकमानविजयगणि-शिष्यवाचकश्रीकमलहर्षगणि-तशिष्यज्ञदयासागरगणि-तच्छिष्यवा ज्ञानप्रभगणि-शिष्यदेवविमलसहितेन लिखितम् । श्रीगारबदेसरमध्ये लिखिता प्रतिरियं शुभं भूयाल्लेखक-पाठकयोः । [417) अन्तः- बृहत्खरतरगच्छावतंसश्रीजिनहंससूरिशिष्यश्रीपुण्यसागरमहोपाध्यायविरचिता श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तिः समाप्ता ॥ श्रीमच्चन्द्रकुले सुधर्मगणभृत्पट्टानुपूर्वीभवा श्रीउद्योतनसूरयः समभवन् ज्ञानक्रियाशालिनः । ध्यामाराधितमागराइप्रकटितश्रीसूरिमन्त्रस्फुर न्माहात्म्था गुरवस्ततो रुरुचिरे श्रीवर्द्धमानाभिधाः ॥१॥ श्रीमहर्लभभूमिवल्लभसभाध्यक्षं पुरे पत्तने । - वर्षे पुष्करदिग्गजात् ख-[व] सुधा(१०८८)संख्ये सुसंख्यावता जित्वा चैत्यनिवासिमः खरतरेत्याख्यां समासादया ___ मासे येन जिनेश्वरः स भवतात् सूरीश्वरः श्रेयसे ॥ संवेगरंगशाला विनिर्ममे यैः कथानकरसाला । तेऽभूवन जिनचन्द्राः मूरिवराः प्रणतकविचन्द्राः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy