SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः भट्टार[क]पूज्यश्री ५ पुण्यप्रभसूरीश्वराणामुपदेशेन पनवणावृत्तिं लिखाप्य श्रे० सीचा-भा०सिरीयादे उभाभ्यां लिखाप्यास्य गुरुन्य(रवे) प्रदत्त, वाच्यमानं चिरं नन्दतु । [405] अन्तः- इति श्रीसूर्यप्रज्ञप्तिः समाप्ता । ग्रन्थानम् २२०० ॥ ___ संवत् १६५४ वर्षे माघमासे शुक्लपक्षे १३ तिथौ श्रीविक्रमनगरे । श्रीमबृहत्खरतरगच्छे श्रीजिनभद्रसूरिसंताने श्रीकमलसंयममहोपाध्यायानां शिष्यश्रीमन्मेरुमहोपाध्यायानां शिष्यपं० श्रीमहिमसारगणीनां शिष्यमुख्य पं० श्रीरंगवर्द्धनगणिवराणां शिष्यशिरोमणिप्रवरगुणमणिपं०श्रीकल्याणसागरगणीनां शिष्येण पं.राणाभिधेन मुनिनाऽलेखि प्रतिरियं वाच्यमाना चिरं नन्दतात् स्वपुण्यहेतवे लिखिता॥ [407 ] अन्तः- इति चन्दपण्णत्ती सम्मत्ता, ग्रन्थाग्रम् १८५४ ॥ संवत् १५७० वर्षे चैत्रवदि १० बुधे लिखितम् ॥ (अन्यदीयहस्तेन लिखितमिदम्-) .. उ. श्रीनन्दिविजयगणिशिष्यपं० श्रीविमलविजयगणिनी प्रति ॥ [409 ] अन्तः- इति जंबूद्दीवपण्णत्ती सम्मत्ता । ग्रन्थानम् ४१५४ ॥ संवत् १७३० वर्षे कार्तिकमासे कृष्णपक्षे चतुर्थ्या शनिवासरे रोहिणीनक्षत्रे पूज्यपरमपूज्यप्रवरपण्डितश्रीमतलकागच्छे स्थिवरऋषिश्री ५ झांझणजी-शिष्यपूज्यतपस्वी ऋषिश्री ५पांचाजी-तशिष्यलिखितं बलू प्रामपरबतसर मध्ये ॥ तज्ज्ञैः संशोध्य वाच्यम् । कौरिकपत्र कोटेचा सा. तिलोकसी प्रदत्ता । [412 ] अन्तः- इति श्रीमत्तपागणगगनांगणगगनमणि( णी )यमान-श्रीविजयदानसूरीश्वर-शिष्य श्रीहीरविजयसूरिविरचितायां श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तौ ज्योतिष्कवक्तव्यताधिकार प्रतिबद्धश्चतुर्थोऽधिकारो व्याख्यातः ॥ [414] स्त० आदि- श्रीपार्श्वनाथाय नमः । श्रीसरस्वत्यै नमः । श्रीसिद्धार्थनराधिप[ : ] कुलाम्बरोद्योतनैकतिग्मांशौ( शुः)। सर्वसुरासुरभासुरं( ? र )शेषरसंघहितांहिश्च ॥१॥ अन्तः-- इति श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रस्य गणिजीवविजय(येन) ४बाकृतं संपूर्णम् । ___ इति श्रीजंबूद्वीपप्रज्ञप्तिसंपूर्ण सकलभट्टारकपुरन्दर-शिरोमणिदिवाकरसमानभट्टारकश्रीसहस्र १ अष्टअधिकश्री १०८ श्रीविजयदेव[सूरीश्वरजी, तत् शिष्यश्रीमहामहोपाध्यायसरव(सर्व)वगुणालंकृत्यं(त) उपाध्यायजी श्री १०८ श्रीशिरसेहरा सकलवाचकशिरोमणिश्री उ०श्रीलावण्यविजयगणीनां शिष्यचरणसेवितसकलवाचकशिरोमणिश्री १०५ श्रीउपाध्यायजी श्रीरत्नविजयगणीनां तत् शिष्यश्री पं० श्री १०१ श्रीपण्डितोत्तमसकलपण्डितशिरोमणिपं० श्रीखिमाविजयगणीनां, तत्शिष्यसकलपंडितशिरोमणिपंडितश्री ९९ श्रीनेमविजयगणीनां पाया(द)रजोरेणुसमानपण्डितश्रीन्या(शा)नविजयग०लखितं श्रीयं(श्रेयः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy