SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे 1 30 1 am-.- नमोऽस्तु वर्द्धमानाय नमः श्यामार्यसूरये । नमः सत्संप्रदा[ या ]य नमः सद्गुरवेऽनिशम् ।।१॥ श्रीमद्वाचकवंशमौलितिलकः श्यामार्यनामा प्रभु र्जीयात् पूर्वविदां वरः कलियुगे संभाव्य पूर्वच्युतिः(म् ) । निर्मथ्य श्रुतसागरं भगवता प्रज्ञापनारत्नक येनाविष्कृतमल्पमर्थबहुलं बोधाय भव्यागता( ? व्यांगिनाम् ) ॥२॥ प्रज्ञापनारत्नमिदं महार्थ वृत्त्यापि दुर्बोधमिति(? मतीव ) मत्वा । तन्द्रावतामल्पधिर्या सुखाय बोधाय तस्य स्तबुकः कृतोऽयम् ॥३॥ श्रीमत्तपामुख्यगणाधिराजाः सूरीस्व(श्व)राः श्रीविजयादिदेवाः । आसंस्ततः सर्वगुणोपपन्ना आचार्यवर्या विजयादिसिंहाः ॥४॥ तेषां पुण्यपदाम्भोजलुठद्रोलम्बसंनिभाः । विद्वांसो गजविजया विद्याख्यातिविभूषिता[ : ] ॥५॥ तेषां मुख्याः सि(शि )ष्याः गुणविजयाख्याः प्रकृष्टगुणकलिताः । विबुधश्रीहितविजया[:] सुविदितचिन्तामणिप्रथिताः ॥६॥ तत्पदपङ्कजमधुपाः ज्ञेयाः श्रीज्ञानविजयनामान[:] तच्चरणाब्जसपर्यानिष्णातो जीवविजयबुधः ॥७॥ तेन मया स्तबुकार्थो विहितः प्रज्ञापनाख्यसूत्रस्य । श्रीमद्विक्रमभूपात् कृत-वसु-मुनि-चन्द्रमिति(१७८४) वर्षे ॥८॥ टीकानुसारेण पुरो पदा... ... ... । [395] बाआदि:- श्रीगुरुभ्यो नमः ॥ प्रणम्य श्रीमहावीरं नत्वाऽशेषसुरेश्वरम् । प्रज्ञापनाख्यसूत्रस्य वक्ष्येऽहं लोकवार्ताय( तया) ॥१॥ शान्तिसूरिबृहट्टीकादयो ग्रन्था मनोहराः । तथापि स्वपरशिष्यानां विनोदार्थ करोम्यहम् ॥२॥ अन्तः - इति पन्नवणा-सर्वसूत्रसमाप्तम् ।। संवत् १९२० का मीती पोह(पौष) सुद १० बार सोमवार ॥ [396 ] अन्तः- समर्थिता प्रज्ञापनाटीका ग्रन्थानम् १६००० । स्वस्ति श्रीजिनाय । संवत् १६०९ वर्षे चैत्र सुदि ५ दिने अद्यह श्रीपत्तनमध्ये श्रीश्रीमालज्ञातीयसुगन्धीकुटुम्बे श्रे०नाथा-भान्नामलदे-सुत श्रे० हांसा-भार्यासुश्राविकाहांसलदे-पुत्र ४ श्रे. हरिचन्द्र १-से०सीचा २-से० मेघा ३-से सिन्धू ४ पुत्रपौत्रमातृकुटुम्बसहितेन से०सीचा-भार्यासुश्राविकासिरीयादे-पुत्रधनजी१-कुवरजी २-शिवराजसहितेन सिरीयादेविनाम्न्या सुपुण्यार्थ श्रीप्रज्ञापनोपांगवृत्तिं लिखाप्य स्वपु(गु)रुश्रीपूर्णिमापक्षे प्रधानशाखायां भट्टारकपूज्यश्री५भुवनप्रभसूरिः, तत्पट्टे भट्टारकप्रभुपूज्यः श्री ५ कमलप्रभसूरिः, तत्पढ़े Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy