SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः:। [३५ श्री ५ धर्ममूर्तिसूरिविजयराज्ये श्रीमेवातमंडले राद्रदेसे बरडोदनगरे श्रीभानुलक्ष्मी ? ] उपाध्याय-स(शि)ष्यमु०माणिकराजेन लिषितं श्रीसूत्रं जीवाभिगमं स्वज्ञानावरणे. [य] कर्मक्षमापनाय । [380 ] अन्तः-संवत् १६१० वर्षे पोसमासे शुक्लपक्षे पञ्चा तिथौ गुरुवासरे अद्येह श्रीश्री मालज्ञातीयसुगन्धीकुटुम्बे से हांसा-भार्यासुश्राविकासिरीआदे-पुत्र ३-धनजी १ कृवरजी२,शिवजी३पुत्रकुटुंबसहितैः से. सीचाकेनउपांगश्रीजीवाभिगमसूत्रं लिषाप्य श्रीपूर्णिमापक्षे प्रधानशाखायां भट्टारकपूज्यश्री ५ भुवनप्रभसूरिः, तत्पटे भट्टारकपूज्यश्री५कमलप्रभसूरिः, तत्पट्टे भट्टारकश्री५पुण्यप्रभसूरीणामुपदेशेन लिषाप्य स्वगुरुभ्यः प्रदत्तं वाच्यमानं चिरं जीयात् । [382 ] अन्तः- इति श्रीमलयगिरिविरचिता श्रीजीवाभिगमवृत्तिः समाप्ता । संवत् १९६४ रा मिती फागुणसुदी ६ रवीवारे। ली०व्यास कीस्तुरचन्द । ग्रन्थाग्रम् १९००० ॥ [383] स्त० आदिः- श्रीजिनाय नमः ॥ श्रीवीरं जिनं नत्वा केवलज्ञानभास्करम् । जि(जी)वाभिगमसूत्रस्य टबार्थः किंचि(कश्चि)दुच्यते ॥१॥ ऋ०अखैराजमुनि चतुर्मासई श्रीजैसलमैरनगरे लिपी० ॥ [ 387 ] अन्तः- संवत् १६११ वर्षे ज्येष्ठशुदि ७ सोमे अद्येह श्रीपत्तनवास्तव्यः श्रीश्रीमालज्ञातीयसुगन्धीकुटुम्बे सुगन्धी नाथा-सुतश्रेष्टिहांसा-भार्यासुश्राविकाहांसलदे-पुत्र ४ श्रे० हरिचन्द्र-से० सीचा-से० मेघा-सि.सिंधूसमस्तकुटुम्बयुतैः से०सीचाकेन श्रीपूर्णिमापक्षे प्रधानशाखायां भ० श्रीभुवनप्रभसूरि-तत्पट्टे भ. श्रीश्रीकमलप्रभसूरि-तत्पट्टे भ. श्री ५ पुण्यप्रभसूरीश्वराणां उपदेशेन श्रीपन्न वणाउपांगसूत्रं लिषाप्य स्वगुरुभ्यः प्रदत्तम् । वाच्यमानं चिरं जीयात् । [388 ] अन्तः- संवत् १५६५ संवत्सरप्रवर्त्तमाने दक्षिणायने शरऋतौ भाद्रपदमासे कृष्णपक्षे चतुथ्यो तिथौ रविवासरे श्रीअणहिल्लपुरपत्तने लिखापितम् ।। ___ श्रीश्रीमालज्ञातीयप्रेष्ठिसहिजा-भार्याअदकूसुतेन श्रेष्टिहरषाभिधेन प्रज्ञापनोपांगसूत्रं लिषाप्य स्वपुण्याथे परोपकाराय च श्रीपूर्णिमापक्षे प्रधानशाखायां श्रीभुवनप्रभसूरीणां प्रदत्तं चिरं नन्द्यात् । [391] मू० अन्तः- संवत् १८९४ रा वर्षे मि० चैत्र सुदि २ तिथौ भृगुवासरे । टी० अन्तः- लि. गुसांई शंकर जती श्रीविक्रमपुरमध्ये । [392] स्त० रम्भः- प्रणम्य पुण्यं पदपद्मयुग्मं श्रीमन्महावीरजिनेश्वरस्य । कुर्वेऽल्पबुद्धेः सुखबोधरूपं प्रज्ञापनायाः स्तबुकार्थमुच्चैः ।।१।। मलयगिरिमूरिविरचितवृत्त्यनुसारेण जीवविजयाह्वः । लोकानुभाषयाऽहं कुर्वे प्रज्ञापनास्तबुकम् ॥२॥ मन्दधिया वृत्ती( ? त्ति )भ्यः कठिनाभ्योऽर्थस्य साधनम् । सुजस( ? सुवाच्यं) नैव भवेत् सूत्रस्य स्तबुकार्थनियोजनं तेम ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy