SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ २४ ] मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे स्त० अन्तः - एतलइ श्रीउववाईय उपांगसूत्रनउं अर्थ संपूर्ण । सूत्रवार्त्तिक मिली सर्व ५००० श्लोक जाणिवा || तैलथिक पुस्तक विणसइ ॥ संवत् १६८१ वर्षे फाल्गुनवदि ८ वौ लिखितम् । शुभं भवतु । जेहवुं पुस्तक आदि लषिउं छइ० । श्रीनगरमांहि मुख्यनगर श्रीअहमदाबाद ते राजनगर तिहां ग्रन्थ लखाणउ । [363] अन्तः- ग्रन्थाग्रं १८५० । संवत् १५६४ लषें दक्ष (क्षिणायने शिशिरऋतौ पौषमासे कृष्णपक्षे पञ्चम्यां तिथौ भृगुवासरे श्रीअणहिल्लपुरपत्तने लिषापितम् ॥ [ 366 ] अन्तः- ग्रन्थाग्रम् २१२१ । शुभं भवतु । श्रीमंडोरपासजी प्रसादात् । [ 367 ] अन्तः- ग्रन्थायम् २१२० । संवत् १५८२ वर्षे मार्गसिरशुदि १ बुधे साहश्रीवच्छासुतसाहसहस्रकिरणेन पुण्यार्थे पुस्तकमिदं गृहीतम् । सुतवर्द्धमानशांतिदासपरिपालनार्थम् ॥ [368 ] अन्तः- ग्रन्थाग्रम् २२२० । संवत् १७४५ वर्षे शाके शुक्लपक्षे सप्तम्यां कर्म्मवाट्यां गुणविजयेन लिखितमिदं पुस्तकम् । उपकारः - श्री पार्श्वचन्द्रसूरि - पट्टालङ्कार श्री समरचन्द्रसूरि-पट्टोद्य (द्यो ) तकारक श्री राजचन्द्रसूरिविजयमाने ऋषिश्रीश्रम (व) णस्य शिष्यवाचक मेघराजेन श्रीराज प्रश्नीयसूत्रस्य टबार्थः कृतः । अस्यैव ( इयमेव ) टीका ग्रन्थान्तरं विलोक्य लिखितमिदं (तेयम् ) ॥ [371 ] मू० अन्तः - इति श्रीराजप्रश्नी [य]सूत्रम् । समाप्तोयं मन्थानम् (ग्रन्थः) २२२० सूत्रम् संवत् १७६२ वर्षे शाके १६२८ प्रवर्त्तमाने प्रथम भ्रासाढशुदि गुरुवासरे लिखितं चेलालब्धिविमलपठनार्थे श्रेयः । १६१० प्र० अश्विनमासे स्त० अन्तः- श्री पार्श्व चन्द्रसूरि - पट्टालक र श्री समर चन्द्रसूरि-पट्टोद्योतकश्री राजचन्द्रसुरिविजयमाने ऋषिश्रीश्रवणस्य शिष्येन वाचक मेघराजेन श्रीराजप्रश्नीय उपांगस्य टबार्थो लिखितः । टबार्थः ३२६८, उभय मिलि ५३९२ । भाद्रपदकृष्णपक्ष ७ भौमवारे टबो संपूर्ण कीधो । श्रीपत्तननगरे दोसीवाडापाटके लिखितं ऋषि धर्मदासेन । [ 372] अन्तः- मं० २२२० ॥ संवत् १६८९ वरिखे कार्तिकमासे महिममधे लिखतं ऋषिश्री ५ लाभाजी, तत् शिखे (ज्ये) न मुनिसूजालिखितम् । [ 373 ] अन्तः- संवत् १७६० वर्षे मितो कार्त्तिकशुदि १५ दिने भृगुवासरे श्रीजेसल - मेरमध्ये | 1 Jain Education International 374 1 स्त० अन्तः- इति राजप्रनीयस्य वार्थः संपूर्णः । ग्रन्थाग्रन्थसूत्रार्थं मिली ७००० छें । संवत् १८६१ ना वरषे ज्येष्ठमासे शुक्लपक्षे दशम्यां तिथौ भृगुषासरे श्रीभुजनगरमध्ये त्रवाडी श्रीछगनजीसुत - हरदेवेनेदं सूत्रं राजप्रश्नीयं संपूर्ण लिखितम् । [378 ] अन्तः- संवत् १६७२ वर्षे चैत्रसितात् श्रीअणहिल्लपत्तननगरमध्ये लिखापिता । [379 ] अन्तः- संवत् १६२९ वर्षे कार्तिकवदि ५ शुक्रे मृगशिरनक्षत्रे श्रीअंचलगच्छे For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy