SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ ३३ संवत् १८२२ प.रामानन्दगणि उववाइसत्र नीधा उजेणनगरमध्ये लिखितं ऋषिश्री५कान्हजीना शिष्य ऋषिवीकापठनार्थम् । [ 359 ] स्त० आदिः- श्रीपार्श्वनाथ पुरुषादानीनू नमः, नमस्कार हो तिणि कालि चउ आरानइ विषइ । तेण समय तेण प्रस्ताव अवसरनइ विषइ । चंपा एहवइ नामि नगरी, जिहां कर नथी ते, होत्था कहतां हती, इम कह्यो । प्रधाथ १२००१ श्रीरस्तु ॥ श्रीवीकानेरम० ॥ इति श्रीउववाइउपांगस्य (स्त)बुकं समाप्तम् । ए प्रथमोपांग टबउ व(थ)यउ । सूत्रार्थग्रन्थाग्रं० श्लेक ५४०० ॥ संमत(वत्) १९७[0] मीती भाद्रवा भ(व)द ८॥ [360] म० अन्तः - संवत् १७२२ वर्षे शाके १५८७ प्र. अश्विनि वदि ३ भोमे । श्रीपत्तनमध्ये श्रीपूर्णिमापक्षे प्रधानशाखायां भट्टारकश्रीविनयप्रभसूरिणा लिखित मिति ॥ शिष्यादोनां(दिभिः) वाच्यमानं चिरं नन्द्यात् । स्त० आदिः- प्रणम्य श्रीमहावीरं वक्षे(क्ष्ये) सुगमहेतवे । औपपातिकोपांगस्य स्तबकः किंचि(कश्चि)दुच्यते ॥१॥ ग्रन्थानम् ५५२५ । संवत् १७२२ वर्षे शाके पनरसत्यासीआ प्रवर्तमाने फागुणमासे सु(शु)क्लपक्षे नवमीतिथौ रविवासरे । श्रीपूनिमगच्छे । [ 361 ] स्त० आदि:- वन्दित्वा श्रीजिनं पार्श्व साधुरत्नं च सद्गुरुम् । करोमि राजचन्द्राख्यः आद्योपांगस्य वार्तिकम् ॥१॥ स्त० अन्तः- प्रथम उगिकी पुस्तिका लिषि गोधावीमाहिं । जेसी थी तेसी लषी वांक हमारो नांहि ॥१॥ इति उववाई उपांगसूत्रसंपूर्ण समाप्तम् ॥ अन्तः- संवत् १८२९ वर्षे भाद्रवमासे कृष्णपक्षे १० तिथौ भौभवासरे प्रतीत(तृतीय)प्रहरे संपूर्ण शिवायोगे संपूर्णम् ॥१॥ पण्डितोत्तमप्रवरपण्डितश्री१०८श्री ४५०श्रीअजितसागरगणि-तत्सीष्य(तत्शिष्य)पं० श्रीकीर्तिसागरगणिः, तत्शिष्यपं०दानसागरग०-शिष्यपंश्रीविबुधसागरगणिः, तत् शिष्यपं० श्रीलाभसागरगणिः, तशिष्यपदोलतसागरगणिः, तत् शिष्यपं०रामसागरगणिः, तत् शिष्यपं०मानसागरगणिः, तशिष्यपं० रूपसागरलिखितं आत्मार्थे गोधावीमध्ये । ग्रन्थाग्रन्थम् ६०० ॥ जाहसं(यादृशं) पुस्तकं. यां लगे मेरू थीर रहे, जयवन्ता ससी भाण । त्यां लगे एही ज पुस्तिका, वांचो चतुर सुजाण ॥२॥ [362 ] मू० अन्तः- श्रीराजनगरे लिपि(पी)कृतं श्रीचिन्तामणिपार्श्वनाथप्रसादात् । स्त० आदिः- वन्दित्वा श्रीपार्श्वजिनं पार्श्वचन्द्र च सद्गुरुम् । करोति पायचन्द्राख्य आद्योपांगस्य वार्तिकम् ॥ तेणइ काल अवसप्पिणी चउथा आरान विषइ ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy