SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ३० ] इह हि गमनिका यन्मया सहयोक्तं किमपि समयहीन तद्विशोध्यं सुधीभिः । न हि भवति विधेया सर्वथास्मिन्नुपेक्षा दयितु (?) जिनमतानां तायिनां चाङ्गिवर्गे ॥१४॥ परेषां दुर्लक्षा भवति हि [वि]वक्षा स्फुटमिदं विशेषाद् वृद्धाना[म]तुलवचनज्ञानमहसाम् । निम्नायाधीतिः (ती) पुनरतितरां मादृशजनैः (नः) त (कु)तः शास्त्रार्थे मे वचनमनयं दुर्लभमिह ? ॥१५॥ ततः सिद्धान्ततत्त्वज्ञैः स्वयमूह्यः प्रयत्न [तः ] । न पुनरस्मदाख्यात एव ह्यो नियोगतः ॥१६॥ [293] rrf:- 113 11 मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्र अन्तः Jain Education International प्रणम्य श्रीमहावीरं स्मृत्वा चैव सरस्वतीम् । वन्दे सद्गुरुपादाब्जं स्तबुको किञ्चिदुच्यते ॥१॥ ज्ञाताधर्मकथाङ्गस्य सुखबोधैकहेतवे । स्वात्मपरोपकाराय सन्तस्येच्छानुभावतः ॥ २ ॥ इह हि स्बुके यन्मया किञ्चिन्न्यूनमुक्तं यत्किञ्चित् समयहीनमुक्तं तत्सर्व सुधीभिः विशोध्य इह श्रुतवतां हास्यास्यदं एषा बालक्रीडेव मया कृता सन्तैः समर्थनीया इति । अथ वर्धमानस्वामिपट्टे श्री सुधर्मास्वामी तदनुक्रमेण श्रीवज्रस्वामी तच्छिष्यश्रीचन्द्रसूरिरभवत् । तस्माच्चन्द्रकुलोत्पतिः । तत्र चन्द्रकुले क्रमागतश्री चैत्रगच्छोऽजनि । तस्मिन् चैत्रगच्छे भुवनेन्दुसूरिः तच्छिष्यतत्पट्टे श्रीदेवप्रभसूरीश्वरः येन तपाविरुदः कृतः । तदनुक्रमेण श्रीवृद्धतपागच्छे संप्रति वर्त्तमान श्रीदेवरत्न - सूरीश्वर पट्टप्रभावक श्री श्रीश्रीजयरत्नसूरीश्वर विजयमानराज्ये महोपाध्यायश्री विद्यारत्नगणिविनयी उपाध्यायश्री कनकसुन्दरगणिना कृतं श्रीज्ञाताधर्म कथानकस्य स्तबुकविवरणं किञ्चिन्मात्रं संपूर्णम् ॥ छ । विक्रमात् संवत्सर चन्द्र [294 ] मू० अन्तःस्त०अन्तः[298 ] अन्तः[ 301 ] अन्तः - -- संवत् १७३३ वर्षे शाके १५९८ प्रवर्तमाने ज्येष्ठवदि आसुमासे सुक्लदशमीदिने वारशुक्रे ॥ लिखितं श्रीवा० जयनिधानेन शिष्य पं० कमलसिंहपठनार्थम् । संवत् १६६८ वर्षे वैशाखसुदि षष्ठी पुष्यार्कयोगे लिखितम् । श्रीतपागच्छे श्री विजय सेनसूरिराज्ये पं. देवविजयगणिवाचनार्थम् अहिमदावादवास्तव्य - ओसवालज्ञातीय- वृद्धशाखाया साह पाल भार्याबाई मदे पुत्रसाहजेठालिखापितम् । श्रीदेवविजयविदुषां शिष्यैर्धनविजय गणिमुनि [ भिः ] । श्रीमत्शकंदरपुरे चित्कोशे प्रतिरियं मुक्ता ॥१॥ For Private & Personal Use Only ...ll > www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy