________________
१. प्रशस्त्यादिसंग्रहः ।
[३१ [ 302 ] अन्त:- ग्रन्थाग्रम् ८१२॥
श्रीमच्चन्द्रयशोगणिविनेयमाणिक्यचन्द्रगणयोऽमी । इदमुदयचन्द्रनाम्ना तच्छिष्याणां कृतेऽलेखि ॥१॥
____संवत् १५७५ वर्षे दक्ष (क्षिणायने हेमन्तऋतौ कार्तिकमासे कृष्णपक्षे
१३ रवौ लिषापितं वाडीनयरे ॥ [ 309 ] अन्तः- इति श्रीउपासकदशाङ्गसूत्रं समाप्तं । ग्रन्धाग्रन्थ ९१२ सूत्रमानम् ।
संवत् १८५६ वर्षे भाद्रपदमासे कृष्णपक्षे लपीकृतं ग्रामे लाटापुलीमधे(ध्ये) पोसालमध्ये वनारसश्री५श्रीनरसिंहजीतत्पट्टे रायचन्दजी तत्पटे आचार्यश्री१०८ देवप्रभसूरीजी(सूरि)तत्पटे सि(शि)ध्यगुलाबभाईवीरचन्दपठनार्थ भाई नानजी
लषी(लिखितं) सि(शिष्यगुलाबचन्दजी । [312] अन्तः- श्रीअन्तगडदशांगशास्त्रं । ग्रन्थाग्रम् ९९९।।
संवत् १५६५ वर्षे आषाढसुदि १ दिने लिषितं तिजारामध्ये अल्लावदीषानराज्ये सा जोगालिषापितं ॥
( अन्यदीयहस्तलिखितम्-) स्वस्तिश्रीविक्रमसंवत् १६८९ वर्षे । श्रीद्वीपबन्दिरे । श्रीमत्तपागच्छे
श्रीज्ञानकोशे श्रीदयाकुशलगणिभिः पुस्तकमिदं प्रदत्तम् ॥ [ 313 ] अन्तः- ग्रन्थाग्रम् श्लोकसंख्या ८९० सूत्र० ॥१॥
संवत् १७१९ वर्षे चैत्रवदि १३ दिने गणिश्रीउदयसागर-तत् शिष्यमुनि
वीरमसागरलिषत(खितम्) । [315] अन्तः- ग्रन्थाग्रम् ७९५ ।
-सं० १६२७ आषाढमासे अणखलागडेनेताऽलिखत् (?) । [ 330 ] अन्तः- ग्रन्थसंख्या १९२ ॥ संवत् १८२७ वर्षे मीतीकार्तिकशुक्ल१० सोमवारे
लिपीकृता ॥ श्रीहरिदुर्गे श्रीबहादरसिंघजीराज्ये इदं पुस्तिका लिखित्वा(ता)।
शुभं भवतु ॥ [332 ] अन्तः - ग्रन्थाग्रम् । १२५० ॥ श्री ।।
(हरतालेनाधोलिखितं प्रभ्रष्टम्-) श्रीअञ्चलगच्छे पण्डित पं० श्रीधनसागरगणियः (१) स(शिष्य पं०माणिक्य
सागरमुनिनी प्रसादि प्रति सही ॥ [ 336 ] अन्तः- संवत् १६१८ वर्षे वैशाषवदि१४शुक्रे श्रीस्तंभतीर्थमध्ये जोसी शिवजी लिषितम् । [ 337 ] अन्तः- संवत् १६६६ वर्षे चैत्रवद७ गुरू लखतं पंडया सारणसुत गोपाल लक्षतम् ।। [342 ] अन्त:-- सकलपण्डितोत्तमप्रवरशिरोमणी पं०श्री१०८श्री-विशेषसागरगणि-तत्शिष्यसकल
पण्डितोत्तमप्रवरशिरोमणिपं० श्री१०७ श्री(? शि)यलसागर-तत् शिष्यपायरजरेणुवत् मुनिव(वि)नीतसागरगणिलिपिकृतम् ।
संवत् १८४९ वर्षे शाके १७१४ प्रवर्त्तमाने मासोत्तममासे आषाढमासे कृष्णपक्षे ४ ती(ति)थौ लिपिकृतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org