SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। गच्छे स्वच्छतरे बृहत्खरतरे प्रोद्यत्प्रतापाधिके श्रीमच्छ्रीजिनचन्द्रसूरिगुरवो जाता जगद्विश्रुताः । श्रीदिल्लीपतिपातसाहयवनो यैर्बोधितो लीलया दत्ता येन युगप्रधानपदवी दृष्टेन तेषां गुणैः ॥१॥ तेषां च शिष्यः सकलादिचन्द्रो वाचंयमानां धुरि कीत्तनीयः । तपोविधानादिसुकृत्यपूर्ण आसीत् क्रियावत्सु वरो विनीतः ॥२॥ तच्छिष्यः समयादिसुन्दरमहोपाध्यायमुख्यो गुणी संवेगात्मकरङ्गरञ्जिततनुनिश्शेषशास्त्रार्थवित् । तच्छाखाप्रसृता च नैव विशदा न्यग्रोधवद्विस्तरा शास्त्रानेकविधायको मुनिवरः ख्यातः पृथिव्यामभूत् ॥३॥ तच्छिष्यो रामचन्द्राह्वः गुणी च धीमतां वरः । चारित्राराधकः श्रीमानण (न)गारशिरोमणिः । ४॥ तत्सद्विनेयो वरपाठकश्च काश्यादिदासः श्रुतसारविद्वान् । तच्छिष्यकः ठाकुरसीति नाम्नाऽभूदु वाचकः शास्त्रसुवा चनाकृत् ।।५।। तच्छिष्यः शीलसंपन्नो वाचकः कीर्तिवर्द्धनः । विश्वविद्यावतां वयः सर्वसिद्धान्तमर्मवित् ॥६॥ तदनु विनयधर्मी वाचनाचार्यमुख्यः अमरविमलनामा कोविदश्रेणिवन्द्यः । सकलमुनिवरीयान् मन्त्रविद्यागरीयान् गुणजलनिधिभूतोऽभूच्च चारित्रधर्ता ॥७॥ वाचको नेमचन्द्राख्यस्तद्विनेयो मुनिर्गुणी । कर्ता प्रचुरशास्त्राणां हर्ता पञ्चशरस्य च । ८॥ तच्छिष्यो वरवाचको यतिवरो भूमीशमान्योऽनिशं श्रीमद्भक्तिविलाससंज्ञकभिषश्रेष्ठस्तथा दैववान् । शिष्यानेकविधायको गुणगणानां स्वामिभूतः किल - विख्यातो भुवि विश्वलोकमहितो वर्वति विद्यानिधिः ॥९॥ तच्छिष्यो जयरत्ननामविबुधश्चारित्रधर्मोद्यतः तन्निर्देशकरो विनेयवचनः कस्तूरचन्द्राभिधः । तेनाकारि च दीपिकातिसुगमा षष्ठाङ्गसंबन्धिका राज्ये श्रीजिनहेमसूरिगणिनां संविद्यमाने सति ॥१०॥ नन्द-नन्द-वसु-भूमि(१८९९)वत्सरे विक्रमार्कनृपवत्सरात् तथा । आश्विने च सितपक्षे गुरौ रामचन्द्रजयवासरे शुभे ॥११॥ श्रीमज्जयपुरनगरे प्रारब्धा निजप्रतिभानुसारात् । इन्द्रपूर्या नगर्या मालवदेशे च सिद्धेयम् ॥१२॥ यावन्मेरुर्धरापीठे यावज्जैनेन्द्रशासनम् । वाच्यमाना चिरं तावन्नन्द्यात् जगति दीपिका ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy