SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ २८ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [281 ] आदि:- ॥ ॐ ॥ प्रणम्य परया भक्त्या परमान् परमेष्ठिनः । कुवें हर्षकुलाख्योऽहं भगवत्यङ्ग बीजकम् ॥१॥ अन्तः- इति भगवत्याख्यपंचमाङ्गबीजकं समाप्तम् ॥ ग्रं० ४९० ॥ श्रीपण्डित श(शि)रो मणिश्रोतपागच्छे गच्छाधिपतिश्रीहेमविमलसूरिः, तस्य शिष्य-पं० हर्षकुलकृतं बीजकम् ॥ रु. भीमसागर ।। श्रीनृपविक्रमादित्यसंवत् १६४७ वर्षे शाके १५१२ प्रवर्त० श्रावण वदि० १४ भौमे । ग्रं० स्यास्त्र (शास्त्र) संपूर्ण लषीत (लिखितम्)। शुभं भवतु ।। [287] अन्तः- संवत् १५८४ वर्षे मार्गशिर वदि १२ दिने बुधवारे श्रीकोरंटकीयगच्छे वा० ... ... ... ज्ञाताधर्मकथाङ्ग लिषापितम् । आचन्द्राक्क नन्द्यात् ॥ [290 ] अन्तः- (मुलादर्शलेखनसमयानन्तरमिदं केनचिद् लिखितम्-) वर ढीया गुजरमल्लजी ज्ञातावृत्तिः एषा ज्ञानवृद्धिहेतवे ज्ञानभक्तिकृते दत्ता पं० नन्दलाल-तत्शिष्यपं०चन्द्रजसाभ्यां श्रीविक्रमपुरे ॥ [291] वृ० आदिः- श्रीसरस्वत्यै नमः ॥ नत्वा वीरजिनं शचीशमहितं सज्ज्ञानरत्नप्रदं मोहोन्मत्तमतङ्गजातिबलवच्छार्दूलसिंहोपमम् । अंहोध्वान्तविनाशनग्रहपतिं कर्मारिविध्वंसकं संसाराब्धिनिमग्नविश्वभविनामालम्बनं निष्क्रियम् ॥१॥ सविद्यागुणदायकां सुमतिदां ध्यात्वा सुरीं भारती श्रीमद्भक्तिविलाससुन्दरमहोपाध्यायशिष्यो मुनिः । सिद्धान्तार्थविदां सतामनुचरः कस्तूरचन्द्राभिधः । ज्ञाताधर्मकथाङ्गविवृतिमहं कुर्वेऽर्थशो दीपिकाम् ॥२॥ यद्यपि पूर्व वृत्तिरस्त्यभयदेवसूरिकृता ।। अनिभिहितार्थसूत्रस्य प्रयासो विधीयतेऽर्थाय ॥३॥ ___ अथेदं ज्ञाताधर्मकथाख्यं षष्ठमङ्गं तस्य पूर्वमभयदेवसूरिकृतवृत्तिरतिगम्भीरैरल्पाक्षरैर्व्याख्याता प्रायः सैवास्ति परं मन्दबुद्धीनामनुग्रहाय तदवशिष्टसूत्रस्य सविस्तरं व्याख्यानमातन्यतेअन्तः- अथ ग्रन्थकृत्प्रशस्तिः पूर्वशासनसुरीदत्तवरैर्नवाङ्गवृत्तिकृद्भिरतिशयज्ञानवद्भिः श्रीमदभयदेवसूरिभिरस्याङ्गस्य प्रदेशतोऽतिगहनपदानां संक्षिप्त[त]रा वृत्तिः कृतास्ति, सापि चास्यामेवान्तर्भूता, अवशिष्टानां पदानां च स्वमत्यनुसारेण सद्गुरूणां प्रसादात् त्वियं दीपिका कृता, तद्विनेयजनानुग्रहाय यत्पुनरावृत्तपदानां भूयोभूयोर्थः कृतस्तन्निरुपयोगिनां महामन्दबुद्धीनामत्यन्तसुखबोधार्थ तेषामिदानीं तथाविधतीव्रतरोपयोगाभावाद् येषां पदानां सकृदर्थः सम्यक ज्ञातः पुनस्तेषां पदानां व्याख्यावसरे स्मृतिस्तादृशी न भवति बुद्धिहीनत्वात् प्रतिसमयं सर्वेषां हानिरेवेति भगवद्वचनप्रामाण्यात् त्विति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy