SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। [२७ स्त०अन्तः- संवत् १७९३ वर्षे माघमासे कृष्णपक्षे पञ्चमीतियौ चन्द्रवासरे श्रीभटनेरमध्ये लिपीकृतं भगवतीटबार्थः संपूर्णः ॥ प्रणम्य श्रीमहावीर गौतमं गणनायकम् । श्रुतदेवीप्रसादेन मया हि स्तबुकः कृतः ॥१॥ श्रीपञ्चमाङ्गसूत्रस्य टीकां दृष्ट्वा सुबोधिनीम् । श्रीअभयदेवकृतां यथामत्यनुसारतः ॥२॥ श्रीमद्धतपागच्छनायकसकलभट्टारकश्रेणिभूषणश्री५श्रीभट्टारकश्रीधनरत्नसूरीश्वरपट्टालंकारभ०श्रीअमररत्नसूरीश्वरपट्टो[द्द्योतकारिभ०श्रीदेवरत्नसूरीश्वरपट्टप्रभाकरभ जयरत्नसू[री]श्वरपट्टपूर्वाचलसहस्रकिरणोपमभट्टारकश्रीभुवनकीतिसूरिपट्टप्रभावकभट्टारकविद्यमानभट्टारकश्रेणिमुकुटायमानचतुर्दशविद्याविनोदरञ्जितानेकभूपालसुकृतगात्रचारित्रपात्रभट्टारकश्री५श्रीरत्नकीर्तिसूरिविजयराज्ये तद्गच्छे भ०श्रीदेवरत्नसूरिसूरीश्वरशिष्योपाध्यायश्रीराजसुन्दरगणिचरणकमलभ्रमरतुल्येनोपाध्यायश्रीपासुन्दरगणिना स्वज्ञानावरणीय कर्मक्षयार्थे श्रीपञ्चमाङ्गस्य श्रीभगवतीसूत्रस्य नामधेयस्य स्तबुकविवरणं कृतम् । यत्किञ्चिसिद्धान्तविरुद्धं प्रकाशितं तज्जातपातकस्य मिथ्यादुष्कृतोऽस्तु । धीमद्भिः संशोधनीयं कृपां कृत्वा, यतः-सन्तः शुद्धाः स्वभावतः परकार्यकृतोद्यमाः । अक्खरमत्ताहीणं यं किंचि पढियं अयाणमाणेणं । तं खमह मज्झ सव्वं जिणवयणविणंग(णिग्ग)या वाणी ॥१॥ अथ संवत् वेद-ग्रह-सायर-शशि(१४९४) पौषमाससुखकार । शुक्लपक्षतिथिपंचमी शुभवेला रविवार ॥१॥ बृहत्खरतरगच्छे श्रीक्षेमशाखायां महोपाध्याय श्री१०५ श्रीश्रीरत्नशेखरजोगणि-तत्शिष्यमुख्यपण्डितप्र महिमामूर्तिगणिभ्रातृजशिष्य पं० हस्तरत्नभ्रातृपं. ऋद्धरत्नभ्रातृ पं. ज्ञानकल्लोलभ्रातृ पं. मुनिकल्लोलादिसहितेन लिपीकृता श्रीभट्टनेरमध्ये ॥ [276 ] अन्तः - समत्त उगणीस आठकी साल सुकल पक्ष सीस काती सुद तीत्थ पुनं बारस ने ___ सरवार, लषतु कृष्णगढ सहर मधे (अत्राभिधानं केनचिद् प्रभ्रष्टम् ।) [280 ] आदिः- ॥ ॐ ॥ श्रीशारदाई (2) नमः ॥ अथ श्रीभगवतीबीजकं लिख्यते ॥ प्रणम्य परया भक्त्या परंमान् परमेष्ठिनः । कुर्वे हर्षकुलाख्योहं भगवत्यंगबीजकम् ॥१॥ अन्तः- इति श्रीभगवत्याख्यपंचमांगबीजकं समाप्त, ग्रंथाग्रम् ४९० ॥ । संवत १६१८ वरषे । शाके १५६३ प्रवर्तमाने पोषमाषे ॥ कृष्णापक्षे दिशिमदिने ॥ श्रीपूर्णिमापक्षे प्रधानशाखायां श्रीढंढरपाटके भट्टारकश्रीललितप्रभसूरि-तत्पट्टे श्रीपूज्यश्रीश्रीश्रीविनयसूरिविजयराज्ये तत् शिष्यमुनिहेमराजलिखितम् ॥ श्रीअणहल्लपुरपत्तनमध्ये लिखितम् ॥ मुनिवरश्रीकीर्तिरत्नादिवाच्यमानं चिरं निद्या(नन्द्यात् ॥श्रीः ॥ कल्याणमस्तु ।। ॥ श्रीश्रीलेखकपाठकयोः ।। श्रीरस्तु ॥१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy