SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीसीहविमलगणिलिखापितम् मु० कृष्णा मुनिवर्धमानलिखितम् ॥ . ( अपरेण तावल्लिखितमिदम्-) इदं भगवतीसूत्रवृत्तिमहाशास्त्रमणहिल्लपुरपत्तनकुम्भारीयापाटकवास्तव्येन लोनीसाथान्वयजातश्रेष्ठिवर्यनिहालचन्द्रात्मजेन श्रेष्ठिवर्यश्रीलहेरुचन्द्रेण आत्मनः पावलबाई नाम्न्याः स्वधर्मपत्न्याश्च श्रेयो निमित्तं विक्रम संवत् २००१ वर्षे कार्तिकमासे कृष्णपक्षे द्वितीयातिथौ गुरुवासरे मूल्येन गृहित्वा तपागच्छाधिराजश्रीमद्विजयानन्दसूरीशशिष्यप्रवर्तकश्रीकान्तिविजयांतेवासिमनिवर्यश्रीमच्चतरविजयचरणसरोजचञ्चरोकाय मुनिपुण्यविजयाय स्वाध्यायार्थमुपदीकृतमिति जयतु श्रीसंघभट्टारकः ॥ [ 269 ] अन्तः- संवत् १५७६ वर्षे मार्गशीर्ष वदि १३ सोमे ॥ ग्रन्थाग्रं... लिखतम् ॥ सा० ... लिखापिता ॥॥ __ जोसी गोवालीलिखितम् । [270 ] आदिः- ॥ॐ॥ श्रीपार्श्वनाथं प्रणम्य । नवमशतस्य द्वात्रिंशत्तमोद्देशकस्य टीकानुसारेण वाचनाचार्यश्रीराजसमुद्रगणिभिः क्रियते विवरणम् । तत्र सूत्रे चतुर्णो प्रवेशकानां मध्ये नारकप्रवेशनद्वारस्य विवरणम् । [275] स्त०आदि:- ॥ ॐ ॥ श्रीवीतरागाय नमः ॥ श्रीश्रेयः श्रीसेवितांहिसकलसुखकरः श्रीजिनः सिंहलक्ष्म्या स्फर्जत्सिद्धार्थराजप्रथितकुलवियद्भासनद्वादशात्मा । सद्भक्त्या नम्रकम्रत्रिदशवरवधूलोचनानन्दकारी प्रोच्चैस्तारुण्यपुण्यः स भवतु सततं श्रेयसे त्रैशलेयः ॥१॥ यन्नाममन्त्रस्मरणप्रभावात् समीहितार्थाः सफलं व्रजन्ति । भव्यबजानेकमधुव्रतानां स वीरसार्यों दिशतु प्रसिद्धिम् ॥२॥ प्रत्यूहव्यूहवाधिप्रशमननिरतं गौतमस्वामिनं च तत्त्वातत्त्वार्थसिद्धथै निजगुरुचरणाम्भोरुह भक्तिपूर्वम् । यां श्रुत्वा भव्यवर्गो भवति भगवती मोक्षमार्गानुसारी तस्याहं वच्मि टीकां प्रबलजडधियां बोधनार्थ स्वबुद्धया ॥३॥ विद्वद्वादिविवादलब्धसुयशःपुष्टस्फुरत्केसरा श्चातुविध्यसुधर्मचारुकथकाः संपादिताङ्गिहिताः । प्रोईडप्रबलप्रतापमदनोद्यद्दन्तिपञ्चामनाः श्रीसूरीश्वरदेवरत्नगुरव आसन् प्रभूतप्रभाः ॥४॥ वाचकततिमौलिमुकुटा निजबुद्धया जितबृहस्पतिस्माराः । श्रीराजसुन्दराख्यास्तेषां शिष्याः समाचाराः ॥५॥ तचरणयमलकमलोपासनषदचरणसप्तभेदमुदा (? । सदाचकण्यसन्दरगणिनेयं विनिर्मिता टीका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy