SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे त्यागी भोगी विवेकी विनयनययुतः साधुससंगैरङ्गः(?) सप्तक्षेत्राया(?) करणसंफलितस्वीयलक्ष्म्या विलासः ॥५॥ सोनाकस्वपते सौमुखधनसहिवस्तदजते (?) निरतातनाभिंद्वीनासाधुः प्र-णेस्तृतीयश्च (?) ॥६॥ यथाक्रमेण भार्याः वुकराणी विशदलसदमृतवाणी जीवादेवी दयिता तथाऽमरादेविनाम्नास्ताः ॥७॥ पितृव्यसाववाल्हास्वमारडहाश्राविका सुशीलगुणा । एवं बहविधपरिकरसहितेन सदानमहितेन ॥८॥ सुतसहसधारसंयुतसोवर्णिकमण्डनेन पुण्यवती । हासलदेवीति जाया पुण्यार्थ लेखितं विमलम् ॥९॥ शुचिविवाहप्रज्ञप्तीपञ्चमाङ्गपरिस्फुटम् । सद्वाच्यं वाच्यमानं तु चिरं जयतु भूतले ॥१०॥ चारित्रश्रीनिवासेऽतुलविमलगुणे श्रीतपापक्षवासे निस्सीमामदगच्छाभ्युदयपरिलसद्भाग्यसौभाग्यभाजः । श्रीलक्ष्मीसागराः श्रीगुरुगुणकलिताः सूरयः सूरितुल्याः । सौख्याधीतप्रवीप्रववहववता उसवंशे बभवुः ॥११॥ तत्पटे श्रीगुरवः पूज्यश्रीसुमतिसाधुसूरिवराः । तत्पट्टपूर्वगिरिवरविभासने नव्यभानुमत्ये ॥१२॥ संप्रति विजयवती श्रीकमलश्री हेमविमलसूरीणाम् । पूजाप्राज्ये राज्ये निर्मलचारित्रसाम्राज्ये ॥१३॥ विज्ञावतंसा विबधेन्द्रलक्ष्मीभद्रप्रभश्रीगुरुवो विरेजुः । तच्छिष्यमुख्याः किल पण्डितश्रीआणंदमाणिक्यगुरूत्तमाश्च ॥१४॥ तत्तदीयविनेयतां श्रीअङ्गासुतसमुद्रबिबुधानाम् । वहरायितं प्रमोदादन्येपि च वाचयंतु चिरम् ॥१५॥ नन्देषु षोडशेषु प्रमिते(१५५९) वर्षे नरेन्द्रविक्रमतः माघमासे कृष्णपक्षे ५ भोमवासरे संवत् १६५९ वर्षे मागसर सुदि ५ भौमे वासरे अणहिल्लपट्टणे श्रीविवाहपन्नत्तीनाम अङ्गः संपूर्णः स्वोपकारायालेखि ॥ शुभं भवतु लेषक-पाठकयोः । पस्वाव्वोच्चर सूतपमासारणलकृतम् ? ॥ (पश्चात्कालीनोल्लेखः--) संवत् १८५१ वर्षे शाके १७१६ प्रवर्त्तमाने कात्तिकमासे विशदपक्षे सप्तम्यां कर्मवाटयां पूज्यमहर्षिश्रीहरचन्द्र [ चित्कोषे शाह श्री ] निहालचंदि]जित् बुधसिंघजित्काख्येन श्रद्धालुना भगवतीसूत्रसंपृक्तटीका प्रदत्ता ॥ परमन्यानि पुस्तकानि प्रदत्तानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy