SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ २३ (अन्यदीयहस्तेन लिखितमिदम् ) संवत् १७१८ जेठवदि १४ दिने श्रीभगवतीसूत्रं श्रीजिनरङ्गसूरीणां ज्ञानवृद्धयर्थ विहारितं श्रीआगरामध्ये । पाश्रीलक्ष्मीदास-पुत्र श्रीरामचन्द्रजी-भ्रातृसाहश्रीसुखदेवजीकेन चिरं लालजीयुतेन वाच्यमाना चिरं नन्दतु प्रतिरियम् । ग्रन्थमानम् १३००० ।। [259] अन्तः- सं. १६७४ प्रमिते माधसिते पञ्चमीदिने श्रीखरतरगणगगननभोमणिभविकमानस कुमुदकाननविकाशननिशामणिश्रीअकब्बरपातिसाहिप्रदत्तयुगप्रधानपदधारक-अनेकाचार्योपाध्याय-वाचक-गणिपदकारकश्रीजिनचन्द्रसूरिरा[ जा ]धिराजपट्टप्रतिष्ठितयु०श्रीजिनसिंहसूरिराज्ये प्रसूरौ पत्तनपरीक्षखेमराज-सुतसमर-रतनसी-भार्यालाडकीमूर्तिमज्जातसा० धनजीसुश्रावकेण श्रीभगवतीपञ्चमाङ्गसूत्रपुस्तकमलेखि । श्रीरत्ननिधानोपाध्याय-शिष्यरत्नसुन्दरगणिस[क] शंकरेणालेति । (अन्यहस्तेनोदृङ्कितमिदम्-) श्रीविजयदेवसूरि-तशिष्य पं. लावण्यविजयः, ततशिष्य पं. रत्नविजय ग. लिपिकृतम् । [260 ] अन्तः- संवत् १६३९ वर्षे श्रावणमासे शुक्लपक्षे पूर्णिमायां तिथौ शनिवासरे लिखितम् । [261 ] अन्तः- संवत् १६०८ वर्षे वैशाखवदि ३ भौमे लक्षतं (लिखितम्) । [264 ] अन्तः- (अशुद्धिबहुलेयं प्रशस्तिः-) श्रीमत्शान्तिजिनेश्वरः सुखकरः प्रौढप्रभावाकरः कामं विघ्नहरः सतां मम(? तमस् )स्तोमापहारादरः । भूयादतिभरः प्रभूतभयहृत् भातु प्रभो! भूतले सव्याम्भोजविभासनप्रभुरयं भास्वद्विभाभासुरः ॥१॥ श्रीमत्श्रीस्तम्भतीर्थाभिधनगरवरं राजते कल्पकल्पा रम्भारामं विमानोत्तमधवलगृहं श्रीसुपर्वप्रतिष्ठम् । पुण्यैः प्राप्यं नु(वास्तु)मस्मिन् जयविजयसुखप्राज्यसर्वार्थसौध स्थानं श्रीशुद्धधर्मादनु च शिवकरं देवदेवाधिवासम् ॥२॥ यस्मिन्नाशामहेशाभकत्व(?) सुमनसः शङ्करा देवताश्च, राजन्ते जैनधर्माद् वरविबुधवरा दानवारिप्रवाहाः । काम संप्राप्तकामा जलनिधितनयाश्च कामं कराला लावली( ? )युवत्यः सुरवरसहिताः स्फारशृंगारसाराः ॥३॥ तस्मिन् द्रङ्गे विशुद्धप्रगुणगुणगणः साधुहंसोऽभिधान: श्राद्धः सअद्ध( ? )वित्तः कृतसुकृतमतिः पात्रसंन्यस्तचित्तः । नित्यं सत्पुण्यकारा जगति विजयते ओसवंशावतंसः तत्पुत्राः प्रेमपात्राः समजनि विमलाशील... ...स्वजन यजनमण्डनं मंडितश्रीः (8)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy