SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ २२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [243] अन्तः- श्रीसंवत् १६२८ वर्षे शाक १४९३ प्रवर्त्तमाने भाद्र० शुदि ६ । [246 ] अन्तः- संवत् १६८५ वर्षे बाहुलमासि लिखितम् ॥१॥ (एतदनन्तरमधोनिर्दिष्टवडगच्छपट्टावल्युल्लिखिता-) नवचउण्वई(९९४)वछरहि, श्रीउद्द्योतनसूरि । वडगच्छ थापन जेण किय, थापि चउरासी सूरि ॥१॥ सर्वदेवसूरि पटि जयउ ए, रूप श्रीदेवसूरि । सर्वदेवमूरि वलि हुआ ए, पाटि जसोभद्दसूरि ॥२॥ नेमिचन्दसूरिद पटे, गुरु श्रीमुनिचन्दसूरि । तसु पटि सुहगुरु वन्दियइ ए, वादी श्रीदेवसूरि ॥३॥ देस-विदेस. जीतला ए, चउरासी जिणि वाद । कुरुकुल्ला साँनिधि करी ए, पाम्यउ जगि जसवाद ॥४॥ इग्यारह चउहत्तरइ (११७४) ए, सइँहथि जिणि निज सीसा । आचारज पद थापीया ए, एक लगनि चउवीस ॥५॥ तसु साखा जगि विस्तरीय, चउवीसइ तिणि माँहि । श्रीपद्मप्रभसूरि गुरुतणी ए, साष भणऊँ उछांहि ॥६॥ श्रीपद्मप्रभसूरि पटे, पूरइ भविय जगीस ॥७॥ तसु पट्टिहि गणहररयण, लोढाँवसि सिंगार । सिरिजयसेखरसूरि गुरो, अतिदुःकर तपकार ॥८॥ संवत तेरइकोतरइ (१३७१) ए, पुर नागउर मझारि । माल्हइ साहि करावियउ ए, पद ठवणउ विस्तारि ॥९॥ ठाणांगरी परत मन्नारी छ । [247] अन्तः- आर्या सभीपठनार्थ लिखापितम् ।। [248] मू० अन्तः- संवत् १९२१ रा वर्षे मिति श्रावणकृष्णपक्षे अमावास्यां तिथौ सोमवासरे ॥ लि. ऋ० अषैराज मुनि । स्त० अन्तः- टबासूत्रनी सर्वनी संख्या १४९७३ इदं संख्या जाणवी। श्रीजैसलमेरुनगरे चतुर्मासेन लिपीकृतम् , श्रीवृद्धगु ... ... त्तोल्लौकागच्छ ... ... पक्षेन लि. [249 ] अन्तः-संवत् १५९६ वर्षे आषाढादि आसो शुदि शनौ लखितं अयेह श्रीपत्तने मेघ लिखितम् ॥ [251 ] अन्तः- संवत् १५७२ वर्षे फागुणे सुदि ६ शुक्ले लखितं म. गोवाललिखितम् ॥ [252] अन्त:- संवत् १६७६ आसो सुद ४ ॥ [253] अन्तः - संवत् १६२९ वर्षे आषाढ शुदि २ शुक्रवारे सारंगपुरनगरे लिषतं पांडे दासूः ॥ [257 ] अन्तः- संवत् १५८० वर्षे फागुण वदि १० दशम्यां शनिवारे मूलनक्षत्रे श्रीसोजती नगर्या रायश्रीवीरमदेविजयराज्ये श्रीखरतरगच्छे श्री ४ जिनचन्द्रसूरिविजयराज्ये, तशिष्यश्रीरत्नसागरोपाध्याय-तशिष्य वा० चारित्रमेरुगणि-तत् शिष्यपं०चारुरङ्गेन लिखापितम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy