SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। सद्वृत्तिशास्त्रादिविहारकारिणां महात्मनां निर्मलसूत्रधारिणाम् । ज्ञान-क्रियाभ्यासवतां हि तेषां कुलोद्भवैः श्रीजिनहंससूरिभिः ॥११॥ आचारदीपिकेयं विनिर्मिता देवकुलिकया तुल्या । अल्पावबोधयतिगणमतिदैवतसंनिवेशकृते ॥१२॥ साहाय्यमत्र चक्रुः श्रीपाठकदेवतिलकनामानः । दक्षाः शिष्या वाग्गुरुसुगुरुदयासागरेन्द्राणाम् ॥१३॥ गीतार्थशिरोमणिभिः श्रीपाठकभक्तिलाभमुख्यैः । संशोधिता तथापि च यदत्र दुष्टं विशोध्यं तत् ॥१४॥ यावच्चन्द्रादित्यौ यावच्छीवीरशासनं जयति । तावन्मद[ ? यत्वेषा इत्याशीर्धर्मो भवतु सफलः ॥१५॥ ___॥ इति प्रशस्तिः ॥ ग्रन्थाग्रम् ९५०० ॥ शुभं भवतु ॥ [211] आदिः- ॥ॐ नमः श्रीमदागमानुयोगप्रदेभ्यः श्रीगुरुभ्यः । __ इह हि रागद्वेषमोहायभिभूतेन सर्वेणापि जन्तुना शारीरमानसातिकटुक दुःखोपनि... ... ... ... ... ..... अन्तः-- इति श्रीआचाराङ्गावचूरिः समाप्ता ।। सं० १५७५ वर्षेऽलेखि । [214] आदिः- श्रीगुरुभ्यो नमः ॥ प्रणम्य श्रीजिनाधीशं श्रीगुरूणामनुग्रहात् । लिख्यते सुखबोधार्थमाचाराङ्गार्थवार्तिकम् ॥१॥ अन्तः- इति उपधानश्रुताध्ययनस्य चतुर्थोद्देशकः समाप्तः ॥ तत्समाप्तौ समाप्तमिदमुपधानश्रुताध्ययनं नवमम् ॥९॥ इति श्रीमदुबृहत्तपागच्छे विहितसदाचारयत्नाः पण्डितशिरोरत्नानां श्रीसाधुरत्नानां शिष्येणोपाध्यायपाशचन्द्रेण कृते श्रीआचाराङ्गसुखावबोधे नवममध्ययनं समाप्तम् ॥ इति श्रीमति श्रीआचारास प्रथमश्रुतस्कन्धः संपूर्णः ॥ ___ संवत् १५७७ वर्षे श्रावण सुदि ७ बुधे श्रीअणहल्लपुरपत्तने । जोसी पोपा लिखितं ॥१॥ ___( अन्यदीयहस्तेन विशेषः-) आ परत काका सामजीजीने राजीघुसीथी दीधी छे।। [215] मू० अन्तः– संवत् १६७२ वर्षे भाद्रवा वदि ६ रवौ । बीबीपुरस्थाने लखितम् ॥ बा० अन्तः- इति श्रीमबृहत्तपागच्छे विहितसदाचारयत्नानां पण्डितशिरोमणिरत्नानां शिष्ये णोपाध्यायपाशचन्द्रेण कृते श्रीआचाराङ्गसुखावबोधे नवममध्ययनं समाप्तम् । इति श्रीआचाराङ्गप्रथमश्रुतस्कन्धः संपूर्णः ॥ आ० लाछाटबकानी प्रति । [220 ] अन्तः- संवत् १७१४ वर्षे श्रीनवानगरे अंचलगच्छे वा० श्रीविवेकशेखरगणिशिष्य या० श्रीभाषशेखरगणिलिखितं माह शुदि ६ दिने । साधवी विमला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy