SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ २० ] मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे सिष्यणी साधवी कपूरां सिष्यणी साधवी देमा सिष्यणी साधवी पद्मलक्ष्मीवाचनाय । श्रीशान्तिनाथप्रसादात् वाच्यमाना चिरम् । ग्रन्थाग्रम् २१००० ( २१०० ) ॥ श्रीहालारदेशे श्रीकल्याणसागरसूरीश्वर विजयराज्ये | [224] अथ प्रशस्तिः Jain Education International निस्तन्द्रचन्द्र चारुणि चन्द्रकुले चरणचातुरीभाजः । विख्याततपेत्याख्या जगति जगच्चन्द्रसूरयोऽभूवन् ॥१॥ तेषां दोषांशमुषां संताने सुकृतसंचयविताने । श्री सोमसुन्दरगुरूत्तमाः क्षमासंगमा अभवन् ॥२॥ तत्पट्टस्फुटकमलाभाले काले तिलकसंकाशाः । श्रीमुनिसुन्दरगुरवः कामितसंपत्तिसुरतरवः ॥३॥ बाल्येsपि भारती प्रतीतिरुदपादि वादिवर्गे येः । श्रीजयचन्द्रमुनीन्द्राः पारीन्द्रास्ते परगजेषु ॥४॥ तत्पट्टविशदस्थाने स्थाने शृङ्गारसारतां भेजुः । श्रीरत्नशेखरा इति जगति यतः ख्यातिमापुस्ते ॥५॥ तेषामनङ्कपट्टे गुणसंघट्टे प्रभावकषपट्टे । प्राप्ताधिक प्रतिष्ठाः श्रीलक्ष्मीसागराः शिष्टाः ॥६॥ भत्सितकलिकालुष्याः शिष्यास्तेषां यथार्थनामानः । श्री सुमतिसाधुगुरवः क्ष्मासुरभी कार सद्यशोगुरवः ॥७॥ तत्पट्टे प्रकटेप्सितपूरणचिन्तामणीयमानानाम् । लब्धाधिकमानानां सुहेमविमलाभिधानानाम् ॥८॥ सूरीन्द्रगच्छ नायकपदवीप्राप्तप्रभाप्रतिष्ठानाम् । शिष्याणुर्गुण - शासनजननी- तिथिसंमिते (१५८३) वर्षे ॥९॥ विबुधजन प्रार्थनया स्वस्य स्मृतये परोपकृतये च । सूत्रकृताङ्गस्यैतां हर्षकुलो दीपिकामलिखत् ॥१०॥ काश्चित् प्रमाणयुक्तीरप्रथयन्नात्र सुगमता हेतोः । तत एव नैव विहितो लक्षणसंधिस्तथा क्वापि ॥११॥ सूत्रासंगतमत्रावादि कथञ्चिन्मया यदज्ञतया । तत् शोधयन्तु सुधियः कृपया मात्सर्यमुत्सार्य ॥ १२ ॥ ग्रन्थमितिरनुमिताऽत्र च षट् च सहस्राणि षट् शताग्राणि । विबुधजनवाच्यमानो ग्रन्थोऽयं जगति जयतु चिरम् ॥१३॥ प्रशस्तिरिति सिद्धपुरे दृग्गोचरीकृता पं० सौभाग्यमाणिक्यगणिना, सं० १५९८ । इति श्रीसूत्रकृताख्यद्वितीयाङ्गदीपिकायाः (उपर्युक्ता १३ श्लोकात्मिका) प्रशस्तिः ॥ संवन्निधिभूत-मुनि-भूमिप्रमिते ( १७५९ ) कार्तिकशुदिषष्ठयां बृहस्पतौ श्रीमदागरायां श्रीबृहत् खरतरगच्छे श्रीजिनकुशलसूरिशाखायां श्रीयुतोपाध्यायश्रीलक्ष्मी कीर्त्तिगणि-शिष्य श्रीलक्ष्मीवल्लभोपाध्यायगणि- तच्छिष्य श्रीशिववर्धन गणितच्छिष्य श्री तिलकप्रियगणि- तच्छिष्येण पण्डिततिल कोदयेना लेखि प्रतिरियम् । [225] अन्तः For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy