SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ पं० आदिः - ॥ ॐ ॥ ऐं नमः ॥ १. प्रशस्त्यादिसंग्रहः । रचितामपि सत्प्रज्ञेर्विस्तरेण समासतः ॥ असत्प्रज्ञोऽपि संक्षिप्तरुचिसत्त्वानुकम्पया ॥२॥ वृ० अन्तः - समाप्ता चेयं शिष्यहितानामन्यायप्रवेशक टीकाकृतिः ॥ सिताम्बराचार्यजिनभद्रपादसेवकस्याचार्यहरिभद्रस्येति ॥ ग्रन्थेऽनुष्टुप्छन्दसां श्लोकशतानि नवत्यधिकान्यङ्क तोपि ॥ इति न्यायप्रवेशकाख्यतर्कग्रन्थ वृत्तिः समाप्ता ॥ पं० अन्तः - समाप्ता चेयं न्यायप्रवेशपञ्जिका ॥ अन्तः दुर्वारकामकरिकुम्भतटप्रभेदकण्ठीरवं जिनपतिं वरदं प्रणम्य । न्यायप्रवेशक इति प्रथिते सुशास्त्रे प्रारभ्यते तनुधियाऽपि हि पत्रिकेयम् ॥१॥ न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थदृब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥ [193] आदिः - ॥ ॐ ॥ श्रीशासनाधिष्ठाय [काय ] नमः ॥ श्रीश्रुतदेवतायै नमः | श्री इन्द्र नन्दिसूरिगुरुभ्यो नमः । Jain Education International [१७ अर्हम् । सुयं मे आउसं० ... [ 195 ] अन्तः- श्रीनागपुरीयतपागच्छे लिखितम् । [ 200] अन्तः- विमुत्ती समत्ता । आचाराङ्गसूत्रम् ॥ ग्रन्थाग्रम् २६४४ ॥ विमुच्च त्ति बेमि । विमुक्तिरष्टमाध्ययनम् । आचाराङ्गप्रथम मङ्गउद्देशाः । ग्रन्थायम् २५५४ ॥ संवत् १५७३ वर्षे १० मंगलवार । नक्षत्रम् ॥ [202] अन्तः पञ्चसप्त आचार्य श्री अमर की र्तिसूरिभिल्लेखितम् । मुनिहासा संवत् १६७४ वर्षे आसू वदि १० दिने पुष्यार्कदिने । श्रीखरतरगच्छे श्री जिन राजसूरि संतानी यशिष्यश्रीजयसागर महोपाध्यायविनेयश्री रत्नचन्द्रोपाध्यायशिष्यश्री भक्तिला भोपाध्यायशिष्यवाचनाचार्य श्री जीव कलशगणिवराणां शिष्य पं० नय सुन्दर गणिनाऽलेखि | पं० दयासेनादिशिष्यप्रशिष्य वाचनार्थम् । श्रीरस्तु | कल्याणं भूयात् । श्रीजिनकुशलसूरिप्रसादेन श्रेयो भूयात् ॥ संवत् १५७४ वर्षे चैत्र शु० ११ भौमे । जो० धनालिखितम् । (ग्रं० ८३००) ( अन्यदीयहस्तेन लिखितमिदम् ) साहश्रीवच्छा - सुतसा • सहिसकरणेन स्वस्वपुण्यार्थ पुस्तकभण्डारे कृता, सुतवर्द्धमानपुस्तकपरिपालनार्थम् ॥ [203] अन्तः- आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतु । तेनाप्नुयां शुभरामुच्चै चारमार्ग प्रवणोऽस्तु लोकः ॥१॥ शकनृपकालातीतसंवत्सरशतेषु सप्तसु गतेषु । अष्टनवतीत्यधिकेषु (७९८) वैशाख शुद्धपञ्चम्याः ॥ २॥ सं० १९६२ । मीती असाढ कृष्णपक्ष १३ । लो० अईपुरमध्ये ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy