SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ १६ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे अन्तः- इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनाथपादपूज्यज्ञानसागरविरचितं जगत्कन्दब्रह्मा नन्दकल्लोलपीचीकरणं संपूर्णम् ।। [185 ] आदिः - ॥ श्रीगणेशाय नमः ॥ वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधो विधीयते ॥ १ ॥ अन्तः- इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वासुदेवेन्द्रस्वामिकृतः तत्त्वबोधः संपूर्णः ॥ संवत् १९०९ ना प्रथम भाद्रवासुद १५ रविवारे श्रीमांड[बी] बिंदरमध्ये लिखी छे । लिखितं मोढज्ञाती भट किल्याणजी तथा देवजी हरजीवनाणीने लिपिकृतम् ॥ इदं पुस्तकम् ॥ श्रीरस्तु ॥ [ 188 ] आदिः -॥ ॐ ॥ श्रीपरमात्मने नमः ।। यदज्ञानाज्जगज्जातं यद्विज्ञानाद् विलीयते । तं नत्वा सच्चिदानन्दं कुर्वेऽध्यात्मप्रदीपकम् ॥१ अन्तः- यन्नाम्नि विजयोत्तरं पदमहो मुक्तिर्जरीजम्भते यो गच्छाधिपतिर्गणी च समभूत् तत्पट्टपाथोनिधौ । पंन्यासः कमलाभिधः समभवत् तस्माद् गणी केशरः तद्भात्राऽवरजेन देवमुनिना ग्रन्थोऽयमङ्कीकृतः ॥९॥ इति अवधूतानुभूतिः समाप्ता ॥ अष्टावक्रं च मूलग्रन्थः ।। संवत् १९६३ रा मीती आसोज सुदी ११. ली. श्रीकृष्ण ।। [ 190 ] आदिः -॥ ॐ ॥ सम्यग्न्यायस्य वक्तारं प्रणिपत्य जिनेश्वरम् । न्यायप्रवेशकव्याख्यां स्फुटार्थी रचयाम्यहम् ॥१॥ अन्तः- न्यायप्रवेशकं यद् व्याख्यायावाप्तमिह मया पुण्यम् । न्यायाधिगमसुखरसं लभतां भव्यो जनस्तेन ॥१॥ समाप्ता चेयं शिष्यहिता न्यायप्रवेशकटीका। कृतिः सिताम्बराचार्यजिनभट्टपादसेवकस्याचार्यहरिभद्रस्य । ॥ इति न्यायप्रवेशकटीका समाप्ता । ग्रन्थाग्रम् ५०१ । मङ्गलं भवतात् ॥ चार्वाकोऽध्यक्षमेकं सुगतकणभुजो सानुमानं सशाब्दं तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद् वदति च निखिलं मन्यते भाट्ट एतत् साभावं द्विप्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥ सं० १५२९ वर्षे फाल्गुन शुदि १ शुके श्रीपूर्णिमापक्षीयश्रीजयप्रभसूरीन्द्रैः शिष्ययशस्तिलकपठनाय लेखितम् ॥ [191 ] वृ०आदिः- ॥ ॐ ॥ नमो जिनाय । सम्यगन्यायस्य वक्तारं प्रणिपत्य,जिनेश्वरम् । न्यायप्रवेशकव्याख्यां स्फुटार्थी रचयाम्यहम् । १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy