SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १५ [ 170 ] आदि:- ॥ ॐ ॥ श्रीविघ्नविध्वंसकृच्छीमगौडीकपार्श्वप्रभुभ्यो नमः । नत्वा श्रीविश्वनाथ विरचयति सतां सम्मुदे न्यायदीप सत्तर्कस्नेहयुक्तं श्रतिविमुखजनध्वान्तविध्वंसदक्षम् । गोपीकान्तो नितान्तं विबुधगणसभाभाजने भासमानं सत्सिद्धान्ताच्छदीप्ति कुकलितसुविदा कज्जलावजितं च ॥ अन्तः- प्राचीनग्रन्थसंदर्भमतानुमतयुक्तिभिः। संभृत्ये(? ते) न्यायदीपे तु प्रीतिरातन्यता बुधैः ।।१।। नैयायिकमणिः कोऽपि गोपीकान्तः परान्तकः। तदीयन्यायदीपोऽयं परिपूर्णों विराजते ।।२।। विद्वद्वन्दविवादवर्धितमना मेधालयो मौलिनी लीलालालितनीलकण्ठललिताहिद्वन्द्वपकेरुहः । श्रीमद्यामिकवंशरत्नमुदितश्रीवेणिदत्तात्मजो गोपीकान्त इतीरितः प्रकटितस्तन्न्यायदीपोऽधुना ॥३॥ बालानुजप्रेमनिविष्टचेतसा कृतं मया यत्कुतुकाच्च किञ्चित् । इदं त्वसूयाविषयस्य नोचितं सुचेतनश्चेतसि भावनीयम् ॥४॥ इति श्रीगोपीकान्तविरचितो न्यायप्रदीपः ।। [177 ] अन्तः- लि० सं० १७६४ वर्षे श्रावण सुदि ६ बुधदिने पं० भाग्यविजयना(स्य) स्वहिताय ज्ञानावबोधाय श्रीसैवाडीमध्ये ॥ [182 ] आदिः - ॥ ॐ ॥ नित्योन्मेषविशेषितं स्थिरतरं वालनं यद् अस्यते रागत्यागमनोहरं नलिनिमन्यक्कारसारोदयम् । जाड्योन्मुक्तमनावृति प्रतिदिशं निस्तारकं तन्मम द्योतिश्चक्षुरपूर्वमस्तु भुवनाभोगस्थितिक्लुप्तये ॥ १ ॥ मयात्मस्मृतये किञ्चित् कार्य खण्डनमण्डनम् । इद वादिभिरादाय वादाय क्रियतां मनः ॥ २ ॥ ग्रन्थारम्भे वि-नोपशमनाय निर्मितमभिमतदेवतयोर्नमस्कृतिद्वितयं शैक्षान् शिक्षयितुं दर्शयति-अबिकल्पेति-य एकः सन् स्थाणुत्व-पुरुषत्वाभ्यां गृह्यते स विकल्पविषयः । अन्त:- यदि ह्यकारणकत्वमपि भविष्यति कदाचित्कत्वमपि भविष्यतीति शङ्कयते तदा . कदाचित्काहेतुकतायां तत्संबन्धस्याप्यकादाचित्कत्वं स्यादिति कादाचित्कत्वव्याघातः॥ प्रत्यक्षरगणनया ग्रन्थाग्रं शतम् २०५० ॥ [183] आदिः - ॥ ॐ ॥ श्रीगणेशाय नमः ।। ब्रह्मानन्दैककल्लोलाच्युतानन्दसदाशिवम् । परमानन्दपरंधाम तस्मान्महं नमाम्यहम् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy