SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ [ 151] आदिः अन्तः— निरुक्तमुक्तामय उत्तमद्युतिः सदात्मरत्नेश्वर एष हारः । सुवर्णसूत्रग्रथितो मनीषिणां मनोहरः कण्ठमलंकरोतु ॥१॥ [152] आदि: १. प्रशस्त्यादिसंग्रहः । ॥ ॐ ॥ हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ प्रमितिविषयाः पदार्थाः । ते च द्रव्य-गुण-कर्म-सामान्य- विशेष - समवायाऽभावाख्याः सप्तैव । अन्तः Jain Education International यम-नियम- स्वाध्याय - धारणा-समाधिधोरणीमन्थरनयनपाशुपताचार्यश्रीभाव विश्वेश्वरविरचितवाग्विद्याविलासविचित्रवादित्र सार्थपरार्थचमत्कृत्याश्चर्यमयी पारावारन्याय-वैशेषिकमहाशास्त्र सारसमुद्धरणशीलविता सप्तपदार्थीयम् ॥ वर्षे षट् चन्द्रमि ऋतु कु ( १६१६) परिमिते फाल्गुने शुद्धपक्षे । द्वैय्यां सौम्यवारे सकलगुणयुते पौष्णसंछेदचन्द्रे राकापक्षे विशाले मुनिजननिचिते सूरिपुण्यप्रभाख्य शिष्यः शास्त्रं प्रधानं निजपठनकृतेऽली लिखन्न्यायमार्गम् ॥१॥ समाप्तेयं सप्तपदार्थी सूत्रतः । -- ॥ ॐ ॥ सर्वज्ञाय नमः ॥ श्रीजयप्रभसूरिगुरुभ्यो नमः ॥ श्रीवर्धमान जिनपोऽस्तु स विन्नहन्ता सिंहः स्वतः प्रबलवीर्ययुताय यस्मै । दत्त्वा निजासनमसौ कुरुतेऽसेिवां सिंहासनोपरि यतो भगवान् रराज ॥१॥ प्रभावविभवावासं प्रतिभादानदक्षिणम् । स्पृशामि शिरसा सौवं गुरुपादरजःकणम् ॥२॥ एषा लेखक- पाठकयोः विशदन्यायवाक्यफलप्रदा संबोभूयेत । तथा चाध्येतॄणामध्ययनफलं प्रततन्यात् ॥ स तु श्रीन्यायपाथोधिश्चिरं जीयादसौ महान् । यदीयलहरीसङ्गाज्जडस्त्यजति जाड्यताम् ॥१॥ इति शिवादित्यकृतिरियं वैशेषिकमताऽनुयायिनी । मंगलं भूयात् ॥ [ १३ पूर्वशास्त्रानुसारेण बालानां मन्दमेधसाम् । शेमुषसिद्धये रम्या जिनवर्धनसूरिणा ॥३॥ अज्ञान तिमिरभ्वंस सप्तसप्तिप्रभानिभा । किञ्चित् सप्तपदार्थीया व्याख्या प्रस्तूयते मया ॥ ४ ॥ युग्मम् ॥ अतिगनगम्भीरकणादसूत्र प्रशस्तपादभाष्यादिमहाशास्त्रेभ्योऽल्पमेधसां शिष्याणां पदार्थबोधासंभवात् श्रीशिवादित्याचार्यस्तत्प्रतिबोधायाल्पतरं सुबोधं सप्तपदार्थी प्रकरणं चिकीर्षुरादौ सर्वविघ्नोपशान्तये शिष्टाचारप्रतिपालनाय चेष्टदेवतानमस्कारमाह । इति श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्री जिनवर्धनसूरिविरचिता सप्तपदार्थीटीका समाप्ता ॥ ग्रं० १८४८ ॥ शुभं भवतु ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy