________________
१२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीविश्वनाथानुजपद्मनाभानुजो गरीयान् बलभद्रजन्मा । तनोति तर्कानधिगम्य सर्वान् श्रोपद्मनाभाद् विदुषो विनोदम् ॥३॥
शिष्यप्रशिष्येऽभिधेयं प्रतिजानीते बालोऽपीति । मयैषा संक्षिप्तयुक्त्यन्विततर्कभाषा प्रकाश्यते । तर्काः षोडशपदार्थास्ते भाष्यन्तेऽनयेति तर्कभाषा । गौतमप्रणीतसूत्ररूपा न्यायविद्या सा विशदीक्रियत इत्यर्थः ।
अन्तः- इति श्रीबलभद्रात्मजगोवर्द्धनविरचितस्तर्कभाषाप्रकाशः संपूर्णः । श्रीपाटणमहानगरे
लिखितः पं. रविवर्द्धनगणिभिः ।।
[118] अन्तः- इति श्रोकेशवमिश्रेण विरचित्ता तर्कभाषा समाप्ता । संवत् सेवधि-सेवधि-रस
रसाधिपतिमितेब्दे (सं. १६९९) सहसि मासि वलक्षे पक्षे पूर्णिमास्यां तिथौ श्रीखरतरगच्छे स्वच्छे वाचनाचार्य्यवर्यधुर्य श्रीकल्याणसागरास्तेषां शिष्यवाचनाचार्यश्रीविद्याविजयगणिवरास्तदन्तेवासिना मुरारिणा लिलिखे प्रतिरिय भावुकं भवतु श्रीसंघस्य श्रीनवानगरे या(जा)मश्रीलाषाविजयिनि राज्ये भ. श्रीजिनवर्द्धमानसूरिविजयिनि राज्ये ॥
[ 120 ] आदिः- विघ्नान्धकारभास्वन्तं जगद्वक्त्रं कृपानिधिम् ।
नत्वा वागीश्वरी बोधमुद्रा-पुस्तकधारिणीम् ॥१॥ जालपिद्दिभट्टाचार्य शिष्यो विष्णुः सतां मतः । विवरिष्ये निरुक्तीस्तु चिह्नभट्टीयसंस्थिताः ॥२॥
[124] अन्तः-इति श्रीमहोपाध्यायश्रीयुतविश्वनाथसिद्धांतपञ्चान नभट्टाचार्यविरचितभाषापरिच्छेदः ।।
लिखितोऽयं पंडितश्री १०७ न्यायकुशलगणि-तत्शिष्यपण्डितश्री१०५ श्रीश्रीकिसनकुशलगणि-तत्शिष्यगणिनयनकुशलेन स्वपठनाय ।।
संवत् १७८४ वर्षे माहवदि २ बुधवासरे ॥ श्रीशीतलजिनप्रसादात् ।
श्रीमदुदयपुरनगरे ॥ [130] अन्तः- संपूर्णमिदं न्यायकन्दलीसूत्रं लिखितं पूज्यश्रीमुनिसुन्दरसूरिशिष्यपुरन्दरपण्डित
प्रकांडपं० लक्ष्मीभद्रगणिशिष्याणुना चारित्रविजयगणिना ॥ [134 ] अन्तः- संवत् १६६२ वर्षे फाल्गुन सुदि ११ शनिवारे लि० देवीदास । श्लोक
संख्या १९५० ॥ [144 ] अन्तः- पूर्णिमापक्षे श्रीमद्गच्छेशश्रीजयप्रभसूरिवरसुगुरुचरणकमलालिना वैनेयिकेन यश
स्तिलकेनालेखि ॥ [147 ] अन्तः- ग्रं०१८० श्रीः । जसवंतेन लिखितम् ।। [148] अन्तः - ग्रन्थाग्रम् ९०० । मुनि जसतिलकयोग्यः ॥ [150] अन्तः- सं० १५०७ वर्षे फाल्गुनासितसप्तम्यां रवौ लिखितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org