SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ० मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे चनज्ञानमेतदेव वोच्यते तज्जातीयत्वज्ञानं ततः सुखसाधनत्वानुस्मृतिरनन्तरं परामर्शस्तेनानुमीयते सुखसाधनसामर्थ्य सहकारिणः धर्मादेः... (पत्राङ्क ५६ (१५८ )अ- कथं प्रत्यक्षफलमीमांसके भाष्ये संगस्यत इति चोदिते दत्तमुत्तरं...... (पत्राङ्क ५६ (१५८ )अ अन्तिमपक्तिः -) प्रत्यक्षं तदोपादानबुद्धिफलत्वं वर्णितं भाष्ये प्रत्यक्षतयेति । तथाहि-जगद्वैचित्र्यानुमितसकलकार्य साधारणधमधिर्मातिरिक्तस्वरूपस्य ।। [87] सूचनम्- अस्ति महाविद्यादशश्लोकी मुद्रिता गायकवाडप्राच्यग्रन्थावल्यां द्वादशतमे पुस्तके १५५ तमे पृष्ठे । भुवनसुन्दरकृतटिप्पणसहितं च विवरणं तस्मिन्नेव पुस्तके १५६ तमे पृष्ठे मुद्रितम् । [90 ] अन्तः- संवत् १६७९ वर्षे मार्गशीर्षवदि ४ बुधे लिखितम् । गुर्जरमंडलाधिष्ठितमित्र वल्लीकृतवसतिव्याशगा(?)सुत-उधवेनात्मपठनाथ काश्यामलेखि ॥ [92] अन्तः- स्वस्ति श्रीसंवत् १६५० वर्षे शाके प्रवर्त्तमाने ज्येष्ठवदिसप्तमी सोमे लिखितम् ॥ [ 95] अन्तः- संवत् १६५० वर्षे कार्तिकमासे शुक्लपक्षे पंचमी ५ भृगौ लिखितम् ॥ ___ स्वस्तिश्रीमत्खानदेशे ब्रुघ्नपुरवरे पातसाह इदील्लसाहराज्ये श्रीपूर्णिमापक्षे सुश्रावकैः साहकुंअरजीकेन साहमेघजी साहकाहजीसहिते[न] साहढुंगरसा० महिराजप्रमुखैः लिखाप्य चिंतामणिसूत्रपुस्तकं श्रीपूर्णिमापक्षोद्योतकराणां श्रीविद्याप्रभसूरीणां शिष्याणां श्रीललितप्रभसूरीणां सपरिकराणां प्रदत्तं चिरं जीयात् वाच्यमानं शुभं भूयात् ॥ [99] अन्तः- (प्रतिरधोलिखितशब्दैः समाप्यते-) भवानन्दीका कारकविवेचने पंडित हर शास्त्रीजीनै दीनी सं० १८९९ द्वि० चैत्र वदि १४ । न्यायचन्द्रिकारी पुस्तकरा पत्राणि १५ बालकृष्ण शास्त्रीरा जवाईनै दीनाइ जो० वनजी सं० १८९९ । चैत्र वदि ८ द्वितीयकभौमे । [101] अन्तः- इति गदाधरभट्टाचार्यविरचितः शक्तिवादः समाप्तः-संपूर्णः ।। __ संवत् १९४३ ना वर्षे चैत्रमासे शुक्लपक्षे एकादशमी चन्द्रवासरे ग्रन्थ पुरो करो छे, लिषि कृत्वा क्षत्री बुलाखिदास गणपतरांमः रेहेवासी अमदावाद ताजपुर वैराईमातनी पोलमा रहे छे पण वडोदरामां लष्यो छे पठनार्थम् । [ 104] आदिः- अधीत्य रुचिदत्तेन जयदेवाज्जगद्गुरोः । चिंतामणौ ग्रन्थमणौ प्रकाशोऽयं प्रकाश्यते ॥ २ ॥ [105 ] अन्तः - संवत् १६५० वर्षे श्रावणवदि सप्तमी गुरौ इदं पुस्तकं लिखितम् ॥ ग्रन्थाग्रं सहस्र ५५५० ।। [ 108 ] आदिः - ॥ॐ ॥ श्रीमत्परमगुरुजयति । प्रणम्य परमात्मानं जानकीनाथशर्मणा । क्रियते युक्तिमुक्ताभिायसिद्धान्तमञ्जरी ॥ १ ॥ अन्तः- इति श्रीभट्टाचार्यचूडामणिकृतायां न्यायसिद्धातमञ्ज- शाब्दपरिच्छेदः संपूर्णः ॥ संवत्सरविक्रमार्कात् गताब्दगण १७३७ शकात् अब्दवृन्द १६०२ चान्द्रीयचैत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy