SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। सहचारदर्शनाभावेऽपि ... ... फलेच्छा स्वरूपसत्येव प्रवर्तिका न तु तस्याः ज्ञानं एतादृशानुभवाभावात् ॥ इति वाचनाचार्यगुणरत्नगणिकृते शशधर टिप्पने विधिवादः॥ (२३ अ ) ... स्वर्गाव्यवहितपूर्ववृत्तित्वं नास्ति, तजन्यस्यापूर्वस्य स्वर्गाव्यवहितपूर्ववृत्तित्वं वर्तते तयोगस्यैव पूर्ववृत्तित्वमिति यागकारणत्वमक्षतमिति ॥ वाचनाचार्यगुणरत्नगणिविरचिते शशधरटिप्पनेऽपूर्ववादः ॥ ( ३० अ) ... इष्टसाधनत्वानुमित्यपेक्षया गुरूभूत इति स न प्रवर्तक इति संक्षेपः । वाचनाचार्यगुणरत्नगणिविरचिते शशधरटिप्पनेऽन्यथाख्यातिवादः ॥ ___... सत्त्वसिद्धेः ये ये पक्षा वादिनां अर्थापत्तिकरणत्वे तेऽनया रीत्या खण्डनीयाः । वाचनाचार्यगुणरत्नगणिविरचिते शशधरटिप्पनेऽर्थापत्तिप्रकरणं संपूर्णम् ॥ [80 ] अन्तः- न्यायविद्याविदग्धस्य मीमांसापारदृश्वनः । कृतिर्वरदराजस्य विद्वत्सदसि राजते ॥ ६१ ॥ इति तार्किकरक्षा वरदराजकृता ॥ लिलिखाना देवकुलपाटके ।। [85] आदिः- (पत्राङ्क ५३ (१५५) अप्रारभ्यतेऽधोलिखितसन्दर्भेण-) ...दृष्ट्वा मुनिनोक्तं नेदं साधनं न दूषणं यदि नैवं क्रियते । तत्पश्य मेऽक्षं पाद इति तत्तेन पादे प्रदर्शि तेन पुरजिता साधुवादो दत्तस्ततः प्रभृत्येव चासौअक्षपाद इति प्रतीत इत्याहुः । सरस्वतीबाल्हदीवसाधवः। किमर्थमित्थं प्ररोचनया प्रवर्त्यत इत्यत्राह-सरसेति । ... ... (तस्मिन्नेव पत्रे मध्यभागे ) साकारज्ञानस्य प्रमाणत्वं विज्ञानवादनिरासप्रसंगे निरशिष्यत इत्युक्ते संस्कृते किं सौत्रान्तिकैर्बाह्यवादेपि नैते तस्य प्रमाणत्वमित्यत्राह-अर्थस्तु साकारेत्यादि। एवमुयुक्तात्मेन्द्रियादिजन्यमेवार्थप्रकाशाख्यं फलं न तु तज्जन्यपरोक्षव्यापारजन्यं तच्च गुणात्मकमर्थविषयं ज्ञानान्तरप्रत्यक्षमात्मगतं ज्ञानं ... .. (तस्मिन्नेव पत्रे-) ज्ञानान्तरोत्पादे तदपि प्रत्यक्षं तत्प्रत्यक्षस्वभावत्वात् ज्ञानान्तरस्य । ज्ञेयप्रकाशस्थरूपो हि विज्ञानेन प्रकाशात्मेति निर्णेष्यते। विनियोक्तीति एतेषु लिङ्गवाक्यप्रकरणस्थानसमाख्यारूपेषु प्रमाणेषु सत्सु एतत्प्रमाणनिमित्ता श्रुतिविनियोजिकाभिप्रेतालिङ्गाद्यथा वहिर्देवसदनं ददामीति । पत्राङ्क ५४ (१५६)अ मतेन श्रुतार्थापत्तिं दूषयित्वा प्राभाकरमतेनापि तां दूषयितुमाहप्राभाकरास्त्वित्यादि । वाक्यभेदप्रसंगेनाह ... ...... (पत्राङ्क ५५ (१५७ )अ- यदि नोपेयते श्रुतार्थापत्तिस्तर्हि लिङ्गादिना कथं विनियोजकत्वमित्यत्राह-नियोगगर्भत्वादिति ।... (पत्राङ्क ५५ (१५७ )अविरुद्धव्याप्तोपलब्धिर्यथेति । भूतस्य जातस्यापि पदार्थस्य विनाशो न ध्रुवभावी अवश्यंभावी अवश्यंभावस्य निषेधस्य विरुद्धोऽनवश्यंभावस्तेन व्याप्तं वस्त्रे रागादौ...(पत्राङ्क ५५ (१५७ )अ-आचार्यमते पञ्च ज्ञानानि प्रथममालो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy