SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । अन्तः- इति चतुर्विंशतिजातयः ।। [76] आदिः- ध्वंसितपरसिद्धान्तध्वान्तं गौतममतैकसिद्धान्तम् । नत्वा नित्यमधीशं शशधरशर्मा प्रकाशयति ॥१॥ न्यायसिद्धान्तदीपोऽयं कथासु विजिगीषुभिः । धारणीयः प्रकाशाय सत्तर्कस्नेहसुप्रभः ॥२॥ ( एतदन्तर्गतविषयसूचनमधो क्रियते-) (३ आ ) मङ्गलप्रकरणम् ॥ (६ आ ) इति अन्धकारवादः ॥ (७ आ ) इति कारणतावादः ॥ (८ आ ) इति पदशक्तिवादः ॥ अथ शक्तिः । तत्र विप्रतिपत्तिः।। (१२ आ)मनस्त्वं परमाणुवृत्ति न वा ? - (१३ अ) इह शब्दस्य स्वातन्त्र्येण प्रामाण्यमनिच्छतोनुमानान्तर्भावेन प्रामाण्यमिच्छन्ति वैशेषिकादयः ... (१४ अ) अत्र कर्मतत्त्वज्ञानयोस्तुल्यबलत्वातू समुच्चयेनापवर्गकारणत्वमित्येके ... (१५ अ )इति ज्ञानकर्मसमुच्चयः ।। अपवर्गः (१७ आ ) इति संक्षेपः ॥ सिद्धार्थस्यानुभावकताया अभावात् तत्र संकेतग्रहो नास्ति- इति केषांचिन्मतम् ॥ ... ( १८अ) इति सिद्धार्थवादः ॥ अन्विते शक्तिरित्यपि विचारणीयम् । । (१८ अ) अन्वयशक्तिवादः ॥ १२ वायुः प्रत्यक्ष इत्येके ... ... . (२० अ ) इति संक्षेपः ॥ १३ निर्विकल्पे तावत् विप्रतिपत्तिः ... ... (२१ अ ) इति निर्विकल्पवादः । १४ सुवर्णस्य तैजसस्त्वे किं मानम् ? ... ... (२५ अ ) इति संक्षेपः॥ पङ्कजादिपदानां योग एव इत्येके ... ... (२८ आ ) इति योगरूढिः ।। १६ ॥ इहानुमितौ लिङ्गस्य पक्षधर्मताप्रकारकं ... ... (३१ अ ) ननु केयं व्याप्तिः ? ... (३५ अ) इति सर्व चतुरस्रमिति ॥ १७ श्री ॥ प्रवृत्तिपरवाक्यश्रवणानन्तरं ... (४२ अ ) इति विधिवादः ... ( ४३ अ) इत्यपूर्ववादः ॥ अन्यथाख्याते तावत् ... (४७ आ ) इह अर्थापत्तिमनुमानातिरिक्तं प्रमाणमिति ... (४९ अ ) इह प्राभाकराः शब्दस्य नित्यतामिच्छन्ति ... (५२ अ ! इहेश्वरे परविप्रतिपत्त्या ... (५७ आ ) अभावो भावत्वानाधिकरणं प्रमेयान्तरं ... ... अन्तः- इति श्रीमहामहोपाध्यायश्रीशशधरकृतं प्रकरणं संपूर्णः(र्णम्) ॥ संवत् १६५० वर्षे फाल्गुणमासे कृष्णपक्षे द्वितीयादिने गुरुवासरे। बुरांन्हाछु (पु)रे लिखितं । लेखककान्हांजी ॥ [77] अन्तः- इति श्रीमहामहोपाध्याय श्रीशशधरकृतं न्यायरत्नप्रकरणं शशधराख्यं समाप्तम् ॥ श्रीसंवत् अष्टादशाधिकषोडशशत(१६१८)तमे वर्षे शिशिरऋतौ माघे मासे शुक्लपक्षे नवम्यां तिथौ शुक्रवासरे एवंसमये सूक्ष्मजेन हीरनाम्ना स्वपठनार्थ तथा परार्थमलेख्यध्ययनसमये । (श्रीसंवत् इत्यादिकपाठोपरि हरतालो-दत्तः । अत एव पठनेऽसौकर्यम् ) [79] आदिः - ॥ॐ॥ आचारस्य मूलं प्रवर्तकज्ञानं तस्य ज्ञानस्य विषयं निरूपयितुं भूमिमार चयति । ननु व्यभिचारज्ञानाभावसहकृतं सहचारज्ञानं न व्याप्तिग्राहकं यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy