SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [56 ] आदिः - ॥ ॐ ॥ नैयायिकदर्शने तावत् । प्रमाण १, प्रमेय २, संशय ३ ... ... अन्त:-- इति पञ्चदर्शनखण्डनम् ॥ ग्रंथाग्रम् २००॥ संवत् १५०३ वर्षे श्रावणसुदिपञ्चम्यां भोमवारे लिखितं समाप्तम् ।। अजाहर्यो । [ 62 ] अन्तः-- श्रीपूज्यश्रोश्रीश्रीश्रीश्रीश्रीइन्द्रनन्दिसूरिशिष्यप्रमोदनन्दिगणिना लिखितः ।। श्रीअहम्मदावादनगरे ॥ सं० १५५३ ॥ [67] अन्तः-- ॥ लिखितं सकलको विदकोटिकोटीरहीरपण्डितश्रीश्रीश्रीश्रीश्रीश्रीश्रीधीरविजयगणि चरणसरससरसीरुहमरालबालपालनिखिललब्धवर्णलब्धप्रतिष्ठपण्डितश्रीश्रीश्रीश्रीश्रीश्रीश्रीलाभविजयगणिपदपयोजन्ममधुररवमधुव्रतगणिना वृद्धिविजयेन श्रीमेवातदेशे श्रीदुनिग्रामे राजराजिशिरोरत्नराजिनी(वि)राजितक्रमकमलयमलराजश्रीराजसिंह विजयराज्ये । यदत्र लिखितं कूटं भवति तत्सज्जनः संशोध्यम् ।। (प्रान्ते-) संवति वियदम्बकर्षीन्दुमिते (१७२०) सहस्य सितसर्पतिथौ पीयूषमयूखवारे लिखितमदस्स(मस्य) विवरणम् । षड्दर्शनसमुच्चयपुस्तकम् । गणिना वृद्धिविजयेन निजाध्ययनहेतवे । सज्जनश्चिरं वाच्यमान मिदमस्तु ।। शिवमस्तु सकलसज्जनानाम् । [72] सूचनम्- (पत्राङ्क १३० अ पंक्तिः ९) । यद्यपि प्रतिज्ञा दिषु पञ्चस्वयवशब्दः [१३० आ] सिद्धस्तथाप्यत्र समुदायापेक्षया तदेकदेशवचनो ग्राह्य इष्टार्थसंग्रहार्थमित्यर्थः । वामध्वजकृतं परिशिष्टटिप्पणकम् ॥ (एतदुल्लेखेनास्याः कृतेः शीर्षकं लेखकस्यामिधानमपि ज्ञायते । ) (५२ अ) वार्तिकं कथमित्याशक्याह यथाश्रुतं न कथमपि संगच्छत इति दर्शयति-दार्टान्तिके इति । (५३ अ) ननु भाष्यवार्तिकोदाहरणोपेक्षा तद्वयाख्यानप्रवृत्तानां न युक्तेत्यत आह-तस्मादिति अपकर्षमात्रप्रदर्शनपरे भाष्यवातिके व्यापकाभिमतधर्मनिवृत्त्यसाध्ये सिसाधयिषितहेत्वोरन्यतरापकर्षसूचके इति तात्पर्य न केवलमस्माकमेवमभिमतं वाचस्पतेरपि सम्मतमित्याह कार्यसमायास्त्विति ॥ (९४ अ) निराकरोति तदशिष्टमिति अशोभनमिति कृतेऽशोभनमित्यत आह-अनादेशिकत्वात् भाष्यकारादिभिरेवमव्याख्यात(९४ आ)त्वात् भाष्यकारादिव्याख्यानमादेशः तदव्याख्यानमनादेश इति । (११७ आ) तदेवं भाष्यवार्तिकव्याख्यया सूत्रमेतन्न संगच्छते न चान्यव्याख्यानमस्ति अनुपलब्धिबाधितत्वात् - इति हृदि निधाय शङ्कते - तत्क थमेतदिति ॥ [73] अन्तः-- सं० १५३३ वर्षे आषाढवदि ८ गुरुदिने । श्रीमद्गह(हि)लपुरपत्तने श्रीपूर्णिमापक्षे भ० श्रीजयप्रभसूरिणा स्वयं मु० जसतिलकपठनार्थ लिलिषं (लेख) । [75] आदिः- देवदेवममिवन्द्य शाश्वतं योगिवृन्दहृदयैकमन्दिरम् । वासुदेवविदुषा विरच्यते न्यायसारपदपञ्जिका परम् ॥१॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy