________________
का ले. सं.[ १३०
अष्ट शता" शिवमस्तु
क. ४०३ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र दालिरं दोहग्ग-कुजाइ-कुसरीर-कुमइ-कुगईओ। अवमाण-रोग-सोगा न हृति जिणबिम्बकारीण ॥२०॥ दीपः सद्गतिमार्गस्य तृतीयं नेत्रमागमः । सद्गुरूणां मुखाम्भोजात् श्रुत्वैवं देशनागिरः ॥२१॥
माणिक्यपाटकपुरस्फुरदालवाले श्रीवीरसद्मसुकृतद्रुममूलकन्दः ।
आरोपितः पितुरनीयत येन वृद्धि खेलायते यदुपरि ध्वजपल्लवोऽयम् ॥२२॥ उपमितभवप्रपञ्चां लेखितवरभूरिपुस्तकः स कथाम् । बाणखगुणैकवर्षे १३०५ स्वस्य च पत्न्याश्च पुण्याय ॥२३॥
अलीलिखज्जैत्रसिंहः श्रीजयसेनसूरयः। व्याख्युः प्रशस्ति चक्रेऽस्या महीतिलकपण्डितः ॥२४॥ तमःपुजं यावद् विकिरति करैरम्बरमणिः, शशी यावज्ज्योत्स्नालहरिभिरभिप्लावयति च । स्फुरत्तारापुष्पप्रकररचना खेलति नभोऽङ्गणे यावत्तावज्जयतु भुवने पुस्तकमिदम् ॥२५॥
संवत् १३०५ वर्षे ठ. पाल्हण सुत ठ. जैत्रसिंहेन श्रीउपमितभवप्रपञ्चाकथापुस्तक लेखयाञ्चके । शुभं भवतु श्रीचतुर्विधश्रमणसंघस्य ॥छ॥छ।
(३) तृतीयप्रतिपुष्पिका ले. सं.[ १३०५ ? ]
९. ॥ शिवमस्तु ॥छ। एवं प्रत्यक्षरगणनया सर्वग्रंथाग्रंथ जातानि त्रयोदश सहस्राणि अष्टषष्टयधिकानि अष्ट शतानि च । अङ्कतोऽपि १३८६८ ॥छ। परस्परपरिस्यूतनयगोचरचारिणी । अनेकान्तामृतं दुग्धे यद्गवी तं जिनं स्तुमः ॥१॥
अस्त्यस्ताघः पूर्णराजप्रसादाद् वृद्धि प्राप्तः सुस्थितश्रीनदीनः ।
श्रीश्रीमालो नाम वंशो विशालश्चित्रं जाड्यानाश्रयोऽपारिजातः ॥२॥ वंशे तस्मिन्नुदयनसुत........ ......बिभ्रद् गुणमनुपमं यः सुवृत्तः सुतेजास्तस्थौ केषां नहि हृदि जलच्छायया किन्तु मुक्तः ॥३॥ श्रीदेवी तद्भार्या पद्मपरीक्षकसुता विरेजे या। निजवंश.........
..........॥४॥ ..........ये गवीश्रिया विवये। कलहंसकगामितया भातो नालीकगेहतया ॥५॥ भीमसिहोऽथ विक्रमसिंहो विजयसिंहकः । तथाऽऽहादनसिंहाख्य....... ..........॥६॥
............. । तनयैस्तथा चतुर्भिांति श्रीदेवसिंहोऽयम् ॥७॥ श्रीचन्द्रप्रभसूरिगच्छविभवक्षीरोदचन्द्रोदयः, पूज्यश्रीगुरुधर्मघोषगणभृवंशावतंसध्वजः ।
श्री चक्रेश्वरसूरि............कुलोद्योतप्रदीपः पदे, पूर्वाद्रौ दिवसेश्वरः सुमतिसिंहाचार्यचूडामणेः ॥८॥ नृपसभासु कृताखिलदिग्जयः प्रबलवादिमरदृविघट्टनः । विविधदेशविहारपरायणोऽजनि कुलप्रभसूरिरिह प्रभुः ॥९॥ तत्पट्टलक्ष्मीतिलकानुकारः प्रणाशिताशेषमहाविकारः । ज्ञानादिकानयगुणौधभूरिरजायत श्रीमहसेनसूरिः ॥१०॥ तत्पट्टपूर्वाचलचूलिकावचूलायमानो जयताज्जगत्याः । प्रबोधनः श्रीजयसेनसूरिसूरश्चिरं दूरमपास्ततेजाः ॥११॥ ततश्च
तदेव सारं सारं हि सप्तक्षेत्र्यां यदुप्यते। कुन्तस्य नवहस्तस्य सारमय्यं यदुच्यते ॥१२॥ विशेषतश्चदालिहं दोहग कुजाइ-कुसरीर-कुमइ-कुगईओ। अवमाण-रोग-सोगा न हुँति जिणबिम्बकारीणं ॥१३॥
..........नेश्वराणाम् । स्वर्गाधिपत्यफलरिद्धिसुखानि भुक्त्वा पश्चादनुतरगति समुपैति धीमान् ॥१४॥ यस्तृणमयीमपि कुटी कुर्याद्दद्यात्तथैकमपि पुष्पम् । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य? ॥१५॥ ............गृहिणस्तप्तुं तपो न क्षमाश्चित्तान्तेषु न तेषु भावघटना दानं घटेताप्यतः । साफल्याय धनस्य तस्य विषयः क्षेत्राणि सप्तोदितस्तत्राऽपि स्फुटमा...............॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org