________________
श्रीजेसलमेरुदुर्गस्थ
[क. ४०३.......धर्ता नैव जडस्वभावम् । न मूकता बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥१७॥ ज्ञानत्रये श्रुटिमिते तरणेरिवास्ते छन्ने तमोभिरिह मोक्ष............।
..........ग्रणीः स्यात् ॥१८॥ हष्टे बिम्बे साक्षाज्जिनो गृहेऽस्येक्षते समवसरणम् । लोकालोकालोकः श्रुतलेखनया तु केवलविदेव ॥१९॥ महर्द्धिकं श्रुतज्ञानं केवलं तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तदवभासकम् ॥२०॥ रागद्वेषहरो रुषादिव...भूभृत् कुञ्जगत्तै भवारण्ये घोरपरीषहोग्रचरटे स्पर्शादिकिम्पाकिनी । सन्नद्धाः शिवधाम गन्तुमनसाऽर्हत्सार्थवाहेन ये, यातास्तेन तु यान्ति सम्प्रति पुनः कल्पोपमादागमात् ॥२१॥ पुस्तके वाच्यमाने यत् सम्यक्त्वारोपणादिकम् । श्रोतृणां स्यात्तदेशेन गृह्यते पुस्तकार्पकः ॥२२॥ माल्यं निर्माल्यं स्वल्पतृप्तये भोजनादि स्यात् । क्षणकृतभावा यात्रा श्रुतदानं स्थिराय पुण्याय ॥२३॥ ...........भीतानां तत्प्रतीकारमिच्छताम् । धर्मोपदेशा........................ ॥२४॥ ज्ञानावारकमोहसजतनिरन्ताणुक्षये जायते, श्रीसामायिकदण्डकोक्तिसमये केत्यक्षरोच्चारणा । एकस्यापि तदक्षरस्य महते पुण्याय दानं ततो, यस्तं लेखयते ददाति गुरवे तत्पुण्यमानं कुतः ॥२५॥ दीपः सद्गतिमार्गस्य तृतीयं नेत्रमागमः । सद्गुरूणां मुखाम्भोजात् श्रुत्वैवं देशनागिरः ॥२६॥ श्रीदेवसिंहमन्त्री स्वसुभा............ । ...........
.......... ॥२७॥
..............सङ्ख्ये ॥२८॥ युग्मम् ॥ अस्मिन् ........ ................. । ..................... ... ... ... ... ... ॥२९॥ तमःपुजं यावद्विकिरति करैरम्बरमणिः, शशी यावज्ज्योत्स्नालहरिभिरभिप्लावयति च । स्फुरत्तारापुष्पप्रकररचना खेलति नभोऽङ्गणे यावत्तावज्जयतु भुवने पुस्तकमिदम् ॥३०॥छ॥ (४) प्रकीर्णकपत्रगता पुष्पिका ले. सं. १३४८.
.....................पयः। यन्नतिः क्षारसंसारसिन्धौ पीयूषकूपिका ॥१॥ इहाऽऽस्ते निस्तीर्णक्षतिरतिथिसंपर्करुचिमान्न नक्षत्रस्पर्शी न खलु कलयाऽपीप्सितभवः । विदोषः प्राग्वाटान्वय उदयवानस्तविकलः, कुरङ्गाङ्को नै..... .........
.. ॥२॥ ..............शे स्वकीयकुलकासनसुप्रदीपः । श्वेताजनैकरुचिरां सगुणां दशान्तामत्यद्भुतां दधदजायत पूर्णदेवः ॥३॥ अपि च
शशिन इव कलकं क्षालितुं कुन्दकान्तिः सवितुरिव निहन्तु तापमेकान्तसीता । विष.......
.........म ॥४॥ यशोधनसुता तेन परिणिन्ये प्रिया प्रिया। दयेव जिनधर्मेण सोभना सत्यसोभना ॥५॥ तथाहि
वरं वपुःक्लेशमुपेयिवानहं न चापि दन्यं वचसाऽपि दर्शितम् । इति प्रियं सत्त्वमगत्वरव्रतामु............ ................... ॥६॥
............भिधा । प्रातः सन्ध्येव निस्तन्द्रा प्राची वासरयोरिव ॥७॥ आसाधरस्तनूजश्च प्रद्योतन इवैनयोः । साधुचक्रार्पितानन्द उपर्येव .................. ॥८॥
...................र्वाहिता, दाने तत्परता गुरौ विनयिता विद्यार्जने लौल्यता । बन्धौ स्नेहलता श्रुतौ चतुरता तीर्थं च वन्दारुता, सन्तोषे सुखितव यस्य स न कि लोकोत्तरः सद्धरः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org