________________
क्र. ३१२ ]] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
२१ आदि
९. ॥ अहं ॥ अथ तृतीयं त्रिस्वरकांडमारम्यते ॥ तत्रादौ कांताः ॥छ। अणुको निपुणेऽल्पे च । निपुणोऽणुकः । अन्त____ इत्याचार्यश्रीहेमचन्द्रविरचितायामनेकार्थकरवाकरकौमुदीत्यभिधानायां स्वोपज्ञाऽनेकार्थसाहटीकायां त्रिस्वरकाण्डस्तृतीयः परिपूर्णः ॥छ।।
श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्रसूरिणा। भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥१॥ सम्यग्ज्ञाननिधेर्गुणैरनवधेः श्रीहेमचन्द्रप्रभोर्ग्रन्थे व्याकृतिकौशलं विलसति क्वास्मादृशां तादृशम् । व्याख्यामः स्म तथापि तं पुनरिदं नाऽऽश्चर्यमन्तर्मनस्तस्याऽजसमपि स्थितस्य हि वयं व्याख्यामनुब्रमहे ॥२॥ यल्लक्ष्य स्मृतिगोचरे समभवद् दृष्टं च शास्त्रान्तरे, तत् सर्व समदर्शि किन्तु कतिचिन्नो दष्टलक्ष्याः क्वचित् । अभ्यूह्य स्वयमेव तेषु सुमुखः शब्देषु लक्ष्य बुधैर्यस्मात् सम्प्रति तुच्छकश्मलधियां ज्ञानं कुतः सर्वतः ॥३॥ एकत्रापि कृताऽभिधेयविषये व्युत्पत्तिरर्थान्तरे, कर्तव्या स्वयमेव दर्शितदिशा निवेदवन्ध्यबुधः । वर्णाद्य क्रमवर्णनं च न कृतं तच्चापि कार्य स्वयं, यत्कृत्स्नप्रतिपादनेन विवृतिः कामं वरीवृध्यते ॥४॥ मङ्गलं महाश्रीः।।
क्रमाङ्क ३१२ __ हैम अनेकार्थकोश अनेकार्थकैरवाकरकौमुदीवृत्तिसह तृतीयखंड चतुःस्वरकांडथी अंतपर्यत पत्र १३४ । मू. क. हेमचंद्राचार्य । वृ. क. महेन्द्रसूरि । ले. सं. १२८६ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४४२। आदि
ए० ॥ अहं ॥ अथ चतुर्थ चतुःस्वरकांडमारभ्यते ॥ तत्रादौ कान्ताः ॥छ॥ अन्त
इत्याचार्यश्री हेमचन्द्रविरचितायामनेकार्थकैरवाकरकौमुदीत्यभिधानायां स्वोपज्ञाऽनेकार्थसंग्रहटीकायामनेकार्थशेषाव्ययकाण्डः सप्तमः ॥छ॥छ॥
श्री हेमसूरिशिष्येण श्रीमन्महेन्द्रसूरिणा। भक्तिनिष्ठेन टीकेयं तन्नाम्नव प्रतिष्ठिता ॥१॥ सम्यग्ज्ञाननिधेगुणरनवधेः श्रीहेमचन्द्रप्रभोपॅन्थे व्याकृतिकौशलं विलसति क्वास्मादृशां तादशम् । व्याख्यामः स्म तथापि तं पुनरिदं नाऽऽश्चर्यमन्तननस्तस्याजस्रनपि स्थितस्य हि वयं व्याख्यामनुब्रमहे ॥२॥ यल्लक्ष्य स्मृतिगोचरं समभवद् दृष्टं च शास्त्रान्तरे, तत् सर्व समदर्शि किन्तु कतिचिन्नो दृष्टलक्ष्याः क्वचिद् । अभ्यूह्य स्वयमेव तेषु सुमुखः शब्देषु लक्ष्य बुधैर्यस्मात् सम्प्रति तुच्छकश्मलधियां ज्ञानं कुतः सर्वतः ॥३॥ एकत्रापि कृताऽभिधेयविषये व्युत्पत्तिरर्थान्तरे, कर्तव्या स्वयमेव दर्शितदिशा निर्वेदवन्ध्यैर्बुधैः । वर्णाद्यक्रमवर्णन च न कृतं तच्चापि क य स्वयं, यत्कृतप्रतिपादनेन विवृतिः कामं वरीवृद्धयते ॥४॥छ।
परिपूर्णा चेयमनेकार्थसंग्रहटीकाऽनेकार्थकरवाकरकौमुदीत्यभिधानेति ॥छ॥छ।।छ। लेखकप्रशस्ति
सुदृढश्रेयोमलः पराय॑शाखाप्रपञ्चरोचिष्णुः। वंशोऽस्ति धर्कटानां फलभृदपि न नश्वरप्रकृतिः ॥१॥ तत्राऽऽसीत् पार्श्वनागाख्यः श्राद्धः श्रद्धालु तानिधिः। तस्याङ्गजः सतां मुख्यो गोलः प्रोल्लासिकी र्तिमाक ॥२॥ जिनदत्तसूरिसुगुरोराज्ञां चूडामणीमिव प्रवराम् । बिभराञ्चकार निजमूनि दलितदारिद्य मुद्रां यः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org