________________
श्रीजेसलमेरुदुर्गस्थ
[क. ३०६
क्रमाङ्क ३०६ हम लिंगानुशासन स्वोपविवरणसह पत्र १०३। भा. सं.। क. हेमचंद्राचार्य स्वोपज्ञ। ग्रं. ३३८४ । ले. सं. अनु. १४ मी शताब्दी अंत। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २५४२।
क्रमाङ्क ३०७ हैम उणादिगण स्वोपज्ञ विवरणसह पत्र ८३ । भा. सं. । क. हेमचंद्राचार्य। ग्रं. ३००२ । ले. सं. अनु. १४ मी शताब्दी अंत। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २५४२।
क्रमाङ्क ३०८ धातुपारायण पत्र १८१। भा. सं.। क. हेमचंद्राचार्य स्वोपज्ञ । ग्रं. ५५००। ले. सं. अनु. १३ मी शताब्दी अंत । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २४॥४२॥
क्रमाङ्क ३०९ हैम अनेकार्थकोश अनेकार्थकैरवाकरकौमुदीटीकासह प्रथमखंड त्रिस्वरकांड१२६श्लोकपर्यन्त पत्र ३३६ । भा. सं.। मू.क. हेमचंद्राचार्य । टी. क. महेन्द्रसूरि । ले.सं. अनु. १४ मी शताब्दी प्रारंभ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १९४२।।
क्रमाङ्क ३१० हैम अनेकार्थकोश अनेकार्थकैरवाकरकौमुदीवृत्तिसह द्विस्वरकांडपर्यन्त प्रथमखंड अपूर्ण पत्र २६४ । भा. सं. । मू. क. हेमचंद्राचार्य। वृ. क. महेन्द्रसूरि । ले. सं. अनु. १३ मी शताब्दी। संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १६४२ । पत्र १९५, २०५, २२२-२२७ नथी। आदि-९०॥ अहम् ॥
परमात्मानमानम्य निजाऽनेकार्थसङ्ग्रहे । वक्ष्ये टीकामनेकार्थकैरवाकरकौमुदीम् ॥१॥ विश्वप्रकाश-शाश्वत-रभसा-ऽमरसिंह-मंख-दुर्गाणाम् । व्याडि-धनपाल-भागुरि-वाचस्पति-यादवादीनाम् ॥२॥
शास्त्राणि वीक्ष्य शतशो धन्वंतरिनिर्मित निघण्टुं च। लिङ्गानुशासनानि च क्रियतेऽनेकार्थटीकेयम् ॥३॥ लिङ्गानुशासनेऽस्माभिवर्णितो लिङ्गनिर्णयः । अतो न ग्रथितः सूत्रे ग्रन्थगौरवभीरुभिः ॥४॥ इह सोऽप्यज्ञविज्ञानहेतवे दर्शयिष्नते । गुणशब्दो गुणे पुंसि वाच्यलिङ्गस्तु तद्वति ॥५॥ प्राणिजातिध्वनियस्तु पुल्लिङ्गः पुंसि दर्शितः। तस्यव वर्तमानस्य स्त्रियां स्त्रीलिङ्गता मता ॥६॥ कुत्राऽपि रूपभेदेन क्वचिच्च प्रत्ययादिभिः । लिङ्गानां निर्णयो ज्ञेयो विशेषस्त्वभिधास्यते ॥४॥ व्युत्पत्तिर्लिङ्गनिर्णीतिर्विषमार्थप्रकाशनम् । प्रायेण दृष्टदृष्टान्तो वाच्यमत्र चतुष्टयम् ॥८॥
अथ ग्रन्थारम्भे सूत्रकारः शिष्टसमयपरिपालनाय प्रत्यूहव्यूहोपशान्तये अभिधेयप्रयोजनसम्बन्धप्रतिपादनाय च समुचितेष्टदेवतानमस्कारपूर्वकमुपक्रमते । ध्यात्वाऽर्हतः कृतैकार्थशब्दसन्दोहसङ्ग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसङ्ग्रहम् ॥१॥
क्रमाङ्कः ३११ हैम अनेकार्थकोश अनेकार्थकैरवाकरकौमुदीवृत्तिसह त्रिस्वरकांड द्वितीयखंड पत्र २३९ । भा. सं.। मू. क. हेमचंद्राचार्य । वृ. क. महेन्द्रसूरि । ले. सं. अनु. १४ मी शताब्दी पूर्वाध। संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १५४२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org