________________
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
क्रमाङ्क २७२
क. लक्ष्मीतिलक |
प्रत्येकबुद्धचतुष्कचरित्र पद्य पत्र २७० । भा. सं. । र. सं. १३११ । ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १८॥४२॥ आदि - ॥ अहं ॥
॥२॥
कांतोदारानतिशयान् य ऊहेऽष्टसहस्रशः । युगपच्छैशवेऽपि श्रीवीरः स श्रेयसेऽस्तु वः ||१|| जिनेन्द्राय मुनीन्द्राय महेन्द्राभ्यर्हिताये । मिथिलामेरुभूक. मातदेवि ! मद्वाचि सौमनस्यं नवं क्रियाः । ग्रथ्नामि येन सत्काव्यस्रजं सहृदयप्रियाम् ॥ ३॥ अथातः श्रीनमिमहाराजर्षिचरितामृतम् । वचसाऽमन्दरागेण श्रुताम्भोधेः प्रकाश्यते ॥४॥
- क्र. २७२ ]
अन्त
Jain Education International
इति श्रीप्रत्येकबुद्धमहाराजर्षिचतुष्कचरिते जिनलक्ष्म्यङ्के महाकाव्ये श्रीकरकण्डुश्रीद्विमुखश्रीनमिश्रीनग्गतिमहाराजर्षिचतुष्कमिथःसम्बन्धमोहराजपराजयप्रबन्धकेवलज्ञानोल्लाससद्देशनाप्रकाशभवोपग्राहिकर्मनिर्मूलनश्रीसिद्धिमहासौधाघ्यासनव्यावर्णनो नाम सप्तदश चूलिकासर्गः समाप्तः । तत्समाप्तौ च समाप्तं श्री प्रत्येकबुद्ध महाराजर्षिचतुष्कचरितं ॥ नमः श्रीगुरुपादुकाभ्यः । नमः सप्रसादायै श्रीसारदायै ॥ छ ॥ छ ॥ सप्रशस्तिचूलिका सर्गग्रन्थाग्रं १३२० ॥
तत्र
....
॥ अर्हम् ॥ यत्तीर्थे मुक्तितीर्थे त्रिभुवनभवनामोदिगानावदाना धर्माख्यानैकतानाः प्रतिपदयुगपद्भावचित्रं दधानाः । एते प्रत्येकबुद्धा ययुरुदयपदं यत्प्रतिच्छंदका नु स्थेयः श्रेयः स वीरश्वरमजिनपतिः स्राग् वितेतीर्यतां वः ॥१॥ शिष्यास्तस्येन्द्रभूतिर्भृतभुवनयशा अग्निवाय्वोश्च भूती, श्रीव्यक्तः श्रीसुधर्मा युगवर तिलको मण्डिको मौर्यपुत्रः निष्कम्पोऽकम्पितश्चाचलमतिर चलभ्रातृमेतार्यसंज्ञौ, ज्ञानोल्लासः प्रभासः स च गणपतयोऽव्यासुरेकादशैते ॥ २ ॥ सौधर्मः स्वामिजम्बूर्यमतिसुभगमाप्यान्यमेनेह मुक्तिर्मूर्तो न्वस्य प्रभावः प्रभवगुरुरिदं धाम शय्यम्भवश्च । एतद्भद्रं तु भद्रो यशउपपदभाक् तस्य सम्भूत-भद्रबाहू श्रीस्थूलभद्रोऽन्तिषदजनि तयोः षट् समस्त श्रुतज्ञाः॥३॥ तच्छिष्यौ च महागिरिः स दशपूर्वीन्द्रः सुहस्ती तथा यत्पादाब्जपराप्तबोधकमलः श्रीसम्प्रतिर्भूपतिः । मिथ्यात्वारिविनिप्रहादिव जयस्तम्भान् विहारान् जिनाधीशानां व्यतनोत् त्रिखण्डभरतावन्यां मुनीनामपि ॥ ४ ॥ अथ सुस्थितसु प्रतिबद्धगुरुर्गणनायकता मुररीकृतवान् ।
यत एष गणो धुरि कोटिक इत्यवनौ विदितोऽजनि नन्दितया ॥ ५॥ जज्ञे तत्र गणेऽगणेयमहिमावासे घुसत्पादपे, सद्वृन्दारकवृन्दनित्यरुचिते शाखा प्रशाखाद्भुते । नानाश्रीदशपूर्वधारिषु फलेषूद्भूतवस्तुक्रमाद्, वज्रस्वामिगुरुर्वरिष्ठफलवत् श्रीसिंहगिर्यन्तिषत् ॥ ६॥ यः कर्णाभ्यनेन पालनगतोऽप्येकादशाङ्गीं पपौ, शैक्ष्ये भक्षविधौ परीक्ष्य विबुधा यस्मै च विद्ये ददुः । यस्याचार्यपदे महामहिमते व्यातेनिरे लब्धिभिस्तीर्थं योऽत्यदिदीपदत्र दशपूर्वीभृच्च यः पश्चिमः ॥७॥ तस्मान्नाम हिमालयान्मुनिजनैः संसेव्यपादावनेरत्र ज्ञानचणे गणे त्रिपथगा वाज्रीति शाखाऽभवत् । भग्नीभिर्नु सोच्च नागरिकया विद्याधरी - मध्यमाभ्यां शाखाभिरिलातलं परिपुनत्यावाद्धि या पप्रथे ॥ ८ ॥ उदन्वत्कल्पायाभह जिनपदोपास्तिरसिकं, सदा मन्दक्ष्मानन्दनकविमहा सौम्यगुरुभृत् । दधत्प्रादक्षिण्यं सततमचले तत्र च शिवे, कुलं चान्द्रं सान्द्रप्रभमुदयमासादयदथ ॥ ९ ॥
ज्योतिःस्वरूपाः प्रतिपदममृतश्राविणः श्रीमुनीन्द्रा,
नैकेऽनेके प्रथीयोऽतिशयमहिमभिर्विश्वमाभासयन्तः ।
तद्वंश्यो देवसूरिस्तदनु समुदगान्नेमिचन्द्रो यतीन्द्रः,
११७
श्रीमानुद्योतनोऽतः परमगुरुपदं द्योतयामास पृथ्व्याम् ॥ १० ॥
For Private & Personal Use Only
ग्रं. १०१३० ।
www.jainelibrary.org