________________
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
क्रमाङ्क २३७
चपन्न महापुरिसचरिय पत्र ३२४ । भा. प्रा. । क. मानदेवसूरिशिष्य शीलांकाचार्य । ग्रं. १४००० । ले. सं. १२२७ । संह श्रेष्ठ । द श्रेष्ठ । लं. प. २९ ॥ ४२ ॥ पत्र ३२१मां शोभन छे ।
अन्त
क्र. २३७ ]
९३
इय निययमाउयं पालिऊण संबोहिऊण भवियजणं । कम्मावलेवमुको गणहारी सिवपयं पत्तो ॥ छ ॥ ॥ इति महापुरिसचरिए वद्धमाणसामिचरियं परिसम्मत्तं ॥ छ ॥
उपण्णमहापुरिसाण एत्थ चरियं समप्पए एयं । सुयदेवयाए पयकमलकंतिसोहाणुहावेण ॥ आसि जसुज्जलजोन्हा धवलियाने व्यकुलंब रामोओ। तुहिणकिरणो व्व सूरी इहई सिरिमाणदेवो ति ॥ सीसेण तस्स रइयं सीलायरिएण पायडफुडत्थं । सयलजणबोहणत्थं पाययभासाए सुपसिद्धं ॥ छ ॥ ग्रन्थाग्रे १४००० ॥ छ ॥ संवत् १२२७ वर्षे मागसिर सुदि ११ शनौ अवेह श्रीमदणहिलपाट के समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीमत् कुमारपालदेवकल्याणविजयराज्ये तत्प्रसाद मा. हं. बाहूबलश्रीश्रीकरणादौ समस्तव्यापारान् परिपंथयति विषयदण्डाज्यपथके पालउद्रग्रामे वास्तव्य ले. आणंदेन महापुरिषचरितेन पुस्तकं
समर्थयति ॥छ॥
. प्येकवद्रे मार्गे सद्यो जडा अपि जनाः परिसञ्चरन्ति । अन्तः स्फुरन्ति किल वाङ्मयतत्त्वसारास्तामिन्दुधामधवलां गिरमानतोऽस्मि ॥१॥ वंशे श्रीमति हैं बटे समभवत् सत्सर्वदेवाभिधः, श्राद्धः शंकरवत् सदा गतनया स... .. विशुद्धाशया, जातास्सप्त तयोस्सुतास्सुचरिता भूमण्डले विश्रुताः ॥२॥ चक्रेश्वरसाधारणशान्तिसज्जनबन्धकाः । सुस्वच्छाऽम्मुकसिद्धकयुक्ता मिथ्यात्वनिर्मुक्ताः ॥३॥ अत्यन्ताद्भुतदाननिर्जितबलेस्स बुद्धिवाचस्पतेः, गाम्भीर्याम्बुनिधेः प्रतापकलितस्फूर्जेत्सुतेजोरवेः । जाता............स्य गृहिणी सन्नायिकाख्या दयादाक्षिण्यादिगुणान्विता गतमदद्वेषादिदोषोत्करा ||४|| कमलिनीवनवत् कमलाश्रिता न पुनराश्रितकण्टकविग्रहाः । त्रिनयना इव भूतिविभूषिताः परमसंवर वैरिपराजिताः ॥ ५ ॥
शमि-सन्तुक नेमकुमार - सिद्धधवलाभिधास्सदाचाराः । चत्वारः प्रवरसुता जिनमतनिरतास्तयोर्जाताः ॥ ६ ॥ गाम्भीर्यदाक्षिण्यदया दमाद्यैः शश्वद् गुणैः स्वैरमलैरसंख्यैः ।
संस्मारयामास जनस्य सम्यगानन्दमुख्यान् सदुपासकान् यः ॥७॥ सन्तुक श्रेष्ठिनस्तत्र तस्याऽऽसीत् प्रेयसी प्रिया । लावण्याढ्याऽब्धिवेलेव शुद्धशीला सलक्षणा ॥८॥ जातौ तयोः शाठ्यविमुक्तचित्तौ कान्तौ सुतौ धर्मरतौ विनीतौ । सामायिका युत्तम धर्मकृत्यनित्योद्यतौ श्रीजिनसाधुभक्तौ ॥९॥ मतिविभवविजितसुरगुरुमाहात्म्योऽभयकुमारनामाऽऽद्यः । अपरः पार्श्वकुमारः सुविचारश्चारुचरितरतः ॥१०॥ अभूत् पार्श्वकुमारस्य सुन्दरी नाम गेहिनी । शुद्धसत्पात्रदानेन यत्करे कङ्कणायितम् ॥११॥ पुण्यः कोऽपि संजज्ञे साधारणस्तदङ्गजः । हृदये यस्य निःशेषे जिनो वासमसूत्रयत् ॥१२॥ यशोधक: कीर्त्तिवल्लीप्रारोहभूरुहः । विमलो दर्पणः श्रीणां कुसुमं नीतिवीरुधः ॥ १३॥ समभूत् पद्मिकासंज्ञा तनया विनयास्पदम् । खानिर्विवेकरत्नस्य जन्मभूः शीलसम्पदः ॥१४॥ अन्या सीताभिधा पुत्री मूर्तिमती कीर्त्तिरविहतप्रसरा । कुलकमलभानुरन्या समजायत संपिका नाम्नी ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org