________________
श्रीजेसलमेरुदुर्गस्थ
[ क्र. २३५
सव्वंग सारे श्चिय न अप्पवोच्छेयदच्छतुच्छफले । पत्तग्गसाडरहिए समंतओ निश्चच्छाए || न य अन्नेसि गम्मे अकंटए निरवसाणवुढिगुणे । तुंगमहीधरमुद्धाणुगे वि भुवि पावियपइट्ठो ॥ अच्चतं सरले श्चिय अपुव्ववसम्म परिवहंतम्मि । जातो य वइरसामी महापभू परमपयगामी ॥ तस्साहाए निम्मलजसधवलो सिद्धिकामलोयाणं । सविसेसवंदणिज्जो य रोयणा थोरथवगो व्व ॥ काणं संभूओ भयवं सिरिषद्वमाणमुणिवसभो । निप्पडिमपसमलच्छीविच्छड्डाखंडभंडारो ॥ ववहारनिच्छयनय व्व दव्वभावत्थय व्व धम्मस्स । परमुन्नइजणगा तस्स दोण्णि सिस्सा समुप्पण्णा ॥ पढमो सिरिसूरिजिणेसरो त्ति सूरे व्व जम्मि उइयम्मि । होत्था पहावहारो दूरं तेयरिसचक्कस्स ॥ अज्ज वि य जस्स हरहासहंसगोरं गुणाण पब्भारं । सुमरंता भव्वा उव्वहंति रोमंचमंगेषु ॥ बीओ उण विरइयनिउणपवरवागरणपमुहबहुसत्थो । नामेण बुद्धिसागरसूरि ति अहेसि जयपयडो ॥ तेसि पयपंकउच्छंगसंगसंपत्तपरममाहप्पो । सिस्सो पढमो जिणचंदसूरिनाम समुप्पन्नो ॥४०॥ अन्नो य पुन्निमाससहरो व्व निव्ववियभव्वकुमुयवणो । सिरिअभयदेवसूरि त्ति पत्तकित्ती परं भुवणे ॥ जेण कुबोहमहारिउविहम्ममाणस्स नरवइस्सेव । सुयधम्मस्स दढत्तं निव्वत्तियमंगवित्तोहिं ॥ तस्सऽभत्थणवसओ सिरिजिणचंदेण मुणिवरेण इमा। मालागारेण व उच्चिणित्तु वरवयणकुसुमाई ॥ मूलसुकाणणाओ गुंथित्ता निययमइगुणेण दढं । विविहत्थसोरभभरा निम्मवियाऽऽराहणामाला ॥ एयं च समणमहुयर हिययरं अत्तणो सुहनिमित्तं । सव्वायरेण भव्वा विलासिणो इव निसेवंतु ॥ एसा य सुगुणमुणिजणपयप्पणामप्पवित्तभालस्स । सुपसिद्धसेडिगोदणसुयविस्सुयजज्जणागस्स ॥ अंगुन्भवाण सुपसत्थतित्थजत्ताविहाणपयडाणं । निप्पडिमगुणज्जियकुमुयसच्छहा तुच्छकित्तीणं ॥ जिणविबपइद्वावणसुयलेहणपमुहधम्मकिच्चेहिं । अत्तुक्कासगदुक्कुहचित्तचमक्कारकारीणं ॥ जिणमयभावियबुद्धीण सिद्धवीराभिहाणसेट्ठीणं । साहेज्जेणं परमेण आयरेणं च निम्मविया || एईए विरयणेण य जमज्जियं किं पि कुसलमम्हेहिं । पाविंतु तेण भव्वा जिणवयणाराहगं परमं ॥ ५० ॥ छत्तावलिपुरीए जज्जयसुयपासणागभवणम्मि। विक्कमनिवकालाओ समइकंतेसु वरिसाण ॥ एक्कारससु सएसुं पणुवीसासमहिएसु निष्पत्ति । संपत्ता एसाऽऽराहण त्ति फुडपायडपयत्था ॥ लिहिया य इमा पढमम्मि पोत्थए विणयनयपहाणेण । सिस्सेणमसे सगुणालएण जिणदत्तगणिण ति ॥ छ ॥ तेवष्णभहियाई गाहाणं इत्थ दस सहस्साई । सव्वग्गं ठवियं निच्छिऊण सम्मोहमहणत्थं ॥ छ ॥ ॐ ॥ छ ॥
अंकतोपि ॥ छ ॥ सर्वाग्रं गाथा १००५३ ।। छ । ।। इति श्रीजिनचंद्रसूरिकृता तद्विनेयश्री प्रसन्नचंद्राचार्यसमभ्यचिंतगुण चंद्रगणिप्रतिसंस्कृता जिनवल्लभगणिना च संशोधिता संवेगरंगशालाभिधानाराधना समाप्ता ॥ छ ॥ ॐ ॥ छ ॥ मंगलं महाश्रीः ||५० || संवत् १२०७ वर्ष ज्येष्ठ शुदि १४ गुरौ अवेह श्रीवटपद्रके दंड० श्रीवोसरिप्रतिपत्तौ संवेगरंगशालापुस्तकं लिखितमिति ॥छ॥
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयतु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ॥ ५० ॥ जन्मदिनचरणभाराक्रान्तशिरः सुरगिरेरिवात्तेन । रुक्मरुचिसंचयेन स्फुरत्तनुर्जयति जिनवीरः ॥१॥ सद्राजहंसचक्रक्रोडाक्रमवति विलासिदलकमले । श्रीमत्यणहिलपाटकनगरे सरसीव कृतवासः ॥२॥
Jain Education International
श्रीभिलमालगुरुगोत्रसमुद्धृति यश्चक्रेऽभिरामगुणसम्पदुपेतमूर्तिः ।
ताराधिनाथकमनीययशाः स धीरः श्रीजांबवानिति मतो भुवि ठक्कुरोऽभूत् ॥३॥ भद्रः प्रकृत्यैव यथाग्यनागः सदाऽभवत् सत्कृतवीतरागः । कटप्रविस्तारितभूरिदानस्तन्नन्दनः ठक्कुरवर्धमानः ॥४॥
तस्य वाजनि सत्पत्नी नदीनाथप्रियागमा । यशोदेवीति गंगेव सुमनोहरचेष्टिता ॥ ५॥
For Private & Personal Use Only
www.jainelibrary.org