________________
क्र. २३५ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र तैः शून्याब्धिरवौ १२४० वर्षे सजाते विक्रमादिदम्। व्याख्यातं पुस्तकं पद्ग्रामे नामेयमन्दिरे ॥१८॥ तच्छिष्यवाचनाचार्याभयकुमारसंज्ञिना। व्याख्यायि वसुसिन्ध्वक १२४८ वर्षे द्वितीयवेलया ॥१९॥ [तथा कालशरा]दित्ये वर्षे तृतीयवेलया। व्याख्यातं श्रेयसे स्वस्य त्रिर्नानीदमवीवचत् ॥२०॥ व्याख्यापितं जयत्या गत्वे तिमिरपाटके तुर्याम् । वेलां बाणरसार्के १२६५ वर्षे नान्याः सुकृतहेतोः ॥२१॥ पंडितनेमिकुमारो नभोवस्वर्कवत्सरे १२८० । व्याचख्यौ पञ्चमों वेलामिदं परमवीवचत् ॥२२॥ जयती स्वकुलाम्भोजहंसी भक्तिमती गुरौ। आत्मनः श्रेयसे पद्रे समेत्य देवपत्तनात् ॥२३॥ युग्मम् ।। पण्डिताभयकुमारगणये पुस्तकं ददे । वाचनार्थ जयत्येदं स्वमात्रोः पुण्यवृद्धये ॥२४॥ भानुर्भाभि वनवलयं यावदिद्धं विधत्ते, चन्द्रो यावत् कुमुदकलिका बोधयत्यंशुभिस्तु । यावज्जैन वचनममलं भव्यचेतः प्रमाष्टि, तावन्नन्द्यात् सुमतिभिरिदं पुस्तकं वाच्यमानम् ॥२५॥
शुभमस्तु ॥ छ । ॐ॥छ ।
क्रमाङ्क २३३ भवभावनाप्रकरण स्वो वृत्तिसह पत्र ३८५। भा. प्रा. सं । क. मलधारी हेमचन्द्रसूरि स्वोपज्ञ । ग्रं. १३००० । र. सं. ११७० । ले. सं. १२६० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३०४२॥ ।
आदिनां दस पानांना टुकडा छ, तथा पत्र ३३९ नो टुकडो नथी। अन्त
श्रावणरविपंचमीदिवसे ॥१५॥छ।। ग्रंथाग्रं ॥ १३१००॥ ॐ ॥छ।।
संवत् १२६० वर्षे श्राम्वण सुदि १४ गुरावयेह श्रीमदणहिलपाटके महाराजाधिराजभीमदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्य राण. श्रीचाचाकः श्रीश्रीकरणादिसमस्तमुद्राव्यापारान् परिस्थयतीत्येवं काले प्रवर्त्तमाने रुद्रपल्लीयश्री......... देवसूर्यादेशेन भवभावनावृत्तिपुस्तकं विषयपथके कांसाग्रामवास्त. लेख. मोहडउत्रमहिपालेन भव्याक्षरैः शुद्धाक्षरैश्च लिखितमिति ॥छ। शुभं भवतु ॥
क्रमाङ्क २३४ धर्मरत्नप्रकरण बृहवृत्तिसहित चुटक अपूर्ण २९४ । भा. प्रा. सं. । मू. क. शांतिसूरि । वृ. क. देवेन्द्रसूरि । ले. सं. अनु. १४ शताब्दी। संह. जीर्णप्राय । द. मध्यम । लं. प. ३२॥४२. ।
आ प्रतिनां लगभग अर्धा जेटलां पानां नष्ट थइ गयां छे ।
क्रमाङ्क २३५ संवेगरंगशाला पत्र ३४८ । भा. प्रा.। क. जिनचंद्रसूरि । गा. १००५३ । र. सं. ११२५।। ले. सं. १२०७ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३०४२।
एवमिमेह समप्पइ संपइ संवेगरंगसाल ति। आराहणा इयाणि तस्सेसं कि पि जंपेमि ॥ आसि उसभाइयाणं तित्थयराणं अपच्छिमो भयवं । तेलोकपहियकित्ती चउवीसइमो जिणवरिंदो। दित्तंतरंगरिउवम्गगंजणज्जियजहुत्तवीरत्थो। तेलोकरंगमज्झे अतुल्लमल्लो महावीरो। लीलाललणसुहम्मो संजमलच्छीए तस्स य सुहम्मो। सीसो तत्तो जंबू गुणिजणसउणीण वरजंबू ॥ णाणाइगुणप्पभवो तत्तो य अभू महापभू पभवो। तयणंतरं अभयवं आसी सेज्जंभवो भयवं ॥ अह तस्स महापहुणो मूलाओ चेव न हु जडाणुगए। न जहुत्तरं तणुतरे परिमियपव्वे चिय न चेव ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org