________________ सुय 974 - अभिधानराजेन्द्रः - भाग 7 सुय वादतीताद्यर्थज्ञातृत्वं तेषामपिन विहन्यत इत्याशक्याह--'सर्वदर्शिभि' / मिति पाठान्तरम्, तत्रापि प्रशस्तं-- प्रधानं प्रथमं वा वचनं प्रवचनं, रिति, सर्वम्-एकेन्द्रियदीन्द्रियजीवादिवस्तु केवलज्ञानेन जानन्तीति मोक्षार्थमाज्ञप्यन्ते प्राणिनोऽनयेन्याज्ञा उक्तिः- वचनं वाम्योग इत्यर्थः सर्वज्ञाः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः,शाक्यानां हिताहितप्रवृत्तिनिवृत्त्युपदेशनादुपदेशः यथावस्थितजीवादिपदार्थत्वतीताद्यर्थज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते, कतिपयधर्माद्यभीष्ट- ज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं पदार्थज्ञातृत्वस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः- 'सर्वं पश्यतु वाऽऽगम इति, 'सूत्रे' सूत्रविषये एकार्थाः पर्याया इति गाथार्थः // 1 // ' मा वाऽसाविष्टमर्थ तुपश्यतु। कीटसङ्ख्या परिज्ञानं, तत्रनः क्वोपयुज्यते ? - से तं सुअं' इत्यादि / तदेतन्नामादिभेदैरुक्तं श्रुतमित्यर्थः / अनु० / // 1 // " इत्यादि, यथोक्तगुणविशिष्टत्वात्, 'तिल्लुक्कव-हियमहिये, अथ श्रुतपदस्य तं चिकीर्षुरिदमाह - त्यादि, 'वहिय' त्ति- विगलदहलानन्दोश्रुदृष्टिभिः सहर्षं निरीक्षिता आगमओ दध्वसुयं, वत्तासुत्तोवओगनिरवेक्खो। यथा-वस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता-- नोआगमओ जाणय- भव्वसरीरा-ऽइरित्तमिदं / / 877|| अभिष्ठुताः सुगन्धिपुष्पप्रकरक्षेपादिना तुद्रव्यस्तवेन पूजिताः, तत एषां इह नामस्थाने सुगमत्वाद नोक्ते। द्रव्यश्रुतं त्वागमतो, नोआगमतश्च / द्वन्द्रे त्रैलोक्येन-भवनपतिव्यन्तरनरविद्याधरवैमानिकादिसमुदाय तत्रागमतो द्रव्यश्रुतं वक्ता तदुपयोगनिरपेक्षः; अनुपयुक्त इत्यर्थः लक्षणेन वहितमहित पूजितास्तैः, अत्राऽऽह-ननूत्पन्नज्ञानदर्शनधरैरि नोआगमतस्तु त्रिविधम् ज्ञशरीद्रव्यश्रुतम्, भव्यशरीरद्रव्यश्रुतम्, त्युक्तम्, उत्पतिमत्सप्रतिघं दृष्ट यथा मूर्तेष्ववध्यादिज्ञानम्, उत्पन्ने च तद्व्यक्तिरिक्तं द्रव्यश्रुतं चेति / तत्राद्यभेदद्वयमावश्यकवदेव बोद्धव्यम्। तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां तेसप्रतिघज्ञानिनः प्राप्नुवन्ति, तद्व्यतिरिक्तं त्विदं किम् ? इत्याहतथा च पूर्वोक्तसर्वज्ञत्वादि-हानिरित्याशङ्कयाऽऽह- 'अप्रतिहतवर पत्ताइगयं सुत्तं, सुत्तं च जमंडजाइपंचविहं। ज्ञानदर्शनधरैरिति, समस्तावरणक्षयसम्भूतत्वादप्रतिहते- मूर्तामूर्तेषु आगमओ भावसुयं, सुओवउत्तो तओ ऽणण्णो // 878|| समस्तवस्तुष्व-स्खलिते अत एव वरे-प्रधाने केवलज्ञानदर्शनलक्षणे इह श्रुतं सूत्रं च द्वे अपि किलैकार्थे। तत्र तलताल्यादिप्रभवाणि पत्राणि ज्ञानदर्शने धरन्ति येते तथा तैः / यत्त्ववध्यादेः सप्रतिधत्वं तन्नोत्पत्ति प्रतीतानि,तेषु गतं लिखितं सूत्रं पत्रादिगतम्, आदिशब्दात्-पत्रसंघातमुत्त्वेन, किं तर्हि ? आवरणसद्भावात्, अतोऽप्रतिघकेवलज्ञानदर्शने निष्पन्नाः पुस्तकाः वस्त्रादयश्च गृह्यन्ते, तेष्वपि लिखितं सूत्र ज्ञशरीर-- समस्तावरणक्षयसम्भूतत्वात, तत्क्षयेऽपि सप्रतिधत्वाभ्युपगमेऽति भव्यशरीरव्यतिरिक्तं द्रव्यश्रुत मुच्यते। अथवा- अण्डजाद्यपि यदागमे प्रसङ्गाद् / इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र / पञ्चविधं सूत्रमुक्तम् / तद्यथा "अंडए, वोडए, कीडए, वालए, वागए" तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि अन्यथा एतदपि सूत्राभिधानसाम्याव्यतिरिक्तं द्रव्यश्रुतमुच्यते। तत्राण्डाचतुवाऽविरोधतः सुधिया व्याख्येयानि / तैरर्थकथनद्वारेण प्रणीतम् रिन्द्रियकीटविशेषनिर्वर्तितकोशकाररूपाज्जातमण्डजं लोकप्रतीत प्ररूपितम्, द्वादशाङ्गं श्रुतम्, अनु०। (एतद्वक्तव्यता 'दुबालसंग' शब्दे चटकसूत्रमित्यर्थः / वोण्ड-वमनीफलं तस्माज्जातं वोण्डज कससूत्रचतुर्थभागे उक्ता / ) एतद्भणते च समर्थितं द्विविधमपि नोआगमतो मित्यर्थः। कीटजंतु पञ्चविधम्, तद्यथा-"पट्टे. मलए अंसुए, चीणंसुए, भावश्रुतम् अतस्तदपि निगमयति- ‘से तं नोआगमतो भावसुअं' किमिराए" एतेपश्चापि पट्टसूत्रविशेषाः। बालजमपि पञ्चविधम्, तद्यथाइत्यादि। एतद्भणेन चौक्तं सर्वमपि भावश्रुतमतो निगमयति-. 'से तं 'उण्णिए, उट्टिए मिगलोमिए, कोतवे, किट्टिसे' / तत्र मूषिकलोमभावसुअमिति / निष्पन्नम्-- कौतवम्, ऊर्णाद्युद्वरितकिट्टिसनिष्पन्नं सूत्रं किट्टिसम्; तदेवं स्वरूपत उक्तं भावश्रुतमनेनैव चात्राधिकार इत्यतोऽस्यैव अथवा, ऊर्णादीनां द्विकादिसंयोगनिष्पन्नं किट्टिसम्, यदिवा, उक्तशेषापर्यायनिरूपणार्थमाह ऽश्वादिजीवलोमनिष्पन्न किट्टिसम्। शेषं प्रतीतम्। सणाऽतस्यादिप्रभवं तस्स णं इमे एगडिया णाणाघोसा णाणावंजणा नामधेला वल्कजम् / तदेतत् सर्वमपि व्यरिक्तं द्रव्यश्रुतम् / भावश्रुतमपि द्विधा-- भवन्ति, तं जहा-"सुअसुतगंथसिद्धं-तसासणे आणाक्यण- आगमतः, नोआगमतश्च। तत्र श्रुतोपयुक्तस्तदध्येताऽऽगमतो भावश्रुतम्। उवएसे / पन्नवण आगमेऽवि अ, एगट्ठापञ्जवासुत्ते॥१॥" (5) ननूपयोग एव भावश्रुतं युज्यते, तत्कथमिह तद्वान् गृह्यते ? इत्याहसे तं सुअं। (सू० 43) 'तओऽणण्णो' त्ति-ततः श्रुतोपयोगादनन्य इति कृत्वोपचारतः स एव तस्य- श्रुतस्य अमूनि- अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि भावश्रुतमुच्यत इति। एकार्थिकनि-तत्त्वत एकार्थविषयाणि-नानाघाषाणि पृथग्मिन्नोदात्ता नोआगमतो भावश्रुतमाह - दिस्वराणि नानाव्यञ्जनानिपृथगभिन्नाक्षराणि नामधेयानि पर्यायध्वनि- नोअगमओ भावे, लोइयलोउत्तरं पुराभिहियं / रूपाणि भवन्ति। तद्यथा- 'सुअगाहा, व्याख्या-गुरुसमीपे श्रूयत इति सम्मत्तपरिग्गहियं, सम्मसुयं मिच्छमियरं ति ||7|| श्रुतम् / आर्थानां सूचनात् सुत्रं, विप्रकीर्थग्रन्थाद् ग्रन्थः, सिद्ध- नोआगमतो भाव श्रुतं द्विविधम् - लौकि कं, लोकोत्तरं प्रमाणप्रतिष्ठितमर्थमन्तम् संवेदननिष्ठारूपंनयतीति सिद्धान्तः, मिथ्या- च। तत्र लौकि कं भारत- रामायणादि / इदं चे है व पूर्व त्वाविरतिकषायादिप्रवृत्तजीवानां शासनातशिक्षणाच्छासनं, प्रवचन- श्रुतज्ञानविचारे प्रोक्तम् / लोकोत्तरं त्वङ्ग प्रविष्टादि, इदमपि