________________ सुय सुय 973 - अभिधानराजेन्द्रः - भाग 7 दिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत्, श्रुताभिलापतो वाच्यः, यावत् 'से अत्र निर्वचनम्- 'लोइयं भावसुअंजं इममि' त्यादि, लौकैः प्रणीतं तमि' त्यादि निगमनम्। लौकिकं, किंपुनस्तदित्याह-यदिदमज्ञानिकर्मिथ्यादृष्टिभिः स्वच्छन्दद्वितीयभेदनिरूपणार्थमाह बुद्धिमतिविकल्पितं तल्लौकिकं भावश्रुतमिति सम्बन्धः तत्राल्पज्ञानसे किं तं भविअसरीरदव्वसुअं? भविअसरीरदव्वसुयं जे जीवे भावतोऽधनवदशीलवद् वा सम्यग्दृष्टयोऽप्यज्ञानिकाः, प्रोच्यन्तेऽत जोणीजम्मणनिक्खंते जहा दव्वावस्सए तहा माणिअव्वं० जाव आह-मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितम्। ईहावग्रहे बुद्धिः, से तं भविअसरीरदय्वसुअंग (सू०३६) अपायधारणे तु मतिः स्वच्छन्देनस्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीता र्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविअत्र प्रतिवचः- 'भविअसरीरदव्वसुअंजे जीवे' इत्यादि, विवक्षित कल्पितम्-स्वबुद्धिविकल्पनाशिल्पिनिर्मितमित्यर्थः / तत्प्रकटनार्थमेपर्यायेण 'भविष्यतीति भव्यो विवक्षितपर्यायाहः तद्योग्य इत्यर्थः, तस्य वेदमाह-तद्यथा--'भारतमि' त्यादि, एतच भारतादिकं नाटकादिपर्यन्तं शरीरं तदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतम्, किं श्रुतं लोकप्रसिद्धिगम्यम् / अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थपुनस्तदिति अत्रोच्यते-योजीवोयोनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीर माह- 'अहवा वावत्तरिकलाओ' इत्यादि, तत्र कलनानिवस्तुपरिसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले ज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरं द्रव्यश्रुत वेदाः सामवेदऋग्वेदय-जुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गाः, तत्राङ्गानिमित्यर्थः / शेषं द्रव्यावश्यकवत् श्रुताभिलापेन सर्वं वाच्यम्, यावत् 'से शिक्षा 1 कल्प 2 व्याकरण 3 च्छन्दो 4 निरुक्त 5 ज्योतिष्कायन 6 त' मित्यादि निगमनम्। अनु०।। लक्षणानि, षट् उपाङ्गानि तद्-व्याख्यानरूपाणि तैः सह वर्तन्ते इति अथ भावश्रुतनिरूपणार्थमाह साङ्गोपाङ्गाः / 'से तमि' त्यादि निगमनम्। उक्तं नोआगमतो लौकिकं से किं तं भावसुयं ? भावसुयं दुविहं पण्णत्तं, तं जहा-| भावश्रुतम्। आगमतो अ,नोआगवतो अ। (सू०३८) अथ लोकोत्तरिकं तदेवाऽऽह - अत्रोत्तरम्- 'भावसुअं दुविहमि' त्यादि, विवक्षितपरिणामस्य भवन से किं तं लोउत्तरिअंनोआगमतो भावसुयं 7 लोउत्तरिअंनो भावः स चासौ श्रुतं चेति भावश्रुतं भावप्रधानं वा श्रुतं भावश्रुतं, तद् आगमतो भावसुयं जं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णद्विविधं प्रज्ञप्तम्-आगमतो, नोआगमतश्च / णाणदसणधरेहिं तीयपचुप्पण्णमणागयजाणएहिं सवण्णू हिं तत्राऽऽद्यभेदनिरूपणार्थमाह सव्वदरिसीहिं तिलुकबहितमहितपूइएहिं अप्पडिहयवरणाणसे किं तं आगमतो भावसुअं? आगमतो भावसुयं जाणए दसणधरेहिं पणी।(अनु०) से तं नोआगमतो भावसुआ। से उवउत्ते, से तं आगमतो भावसुअं। (सू०३६) तं भावसुअं। (सू०-४२४) अत्रोत्तरम्- श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमतः- आगममाश्रित्य लोकोत्तरः-- लोकप्रधानरर्हद्भिः प्रणीतं लोकोत्तरिकम्, किं पुनस्तभावश्रुतम् श्रुतोपयोगपरिणामस्य सद्भावात् तस्य चाऽऽगमत्वादितिभावः दित्याह- 'लोउत्तरियं भावसुअंजं इममि' त्यादि, यदिदमर्हद्भिः'से तमि' त्यादि निगमनम्। द्वादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः, अथ द्वितीयभेद उच्यते तद्यथा-'आयारो सूयगडमि' त्यादि, तत्रसदेवमनुजासुरलोकविरचितां से किं तंनोआगमतो भावसुअं? नोआगमतो भावसुयं दुविहं पूजामर्हन्तीति अर्हन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यत-स्तीर्थकरप्रतिपत्तये आह- "भगवद्भिरि' ति; समस्तैश्वर्यपण्णत्तं, तं जहा-लोइअं, लोगुत्तरिअंच / (सू०४०) निरुपमरूपयशः श्रीधर्मप्रयत्नवद्भिरित्यर्थः, इत्थंभूताश्च अनाद्यप्रतिघअत्रोत्तरम्-'नोआगमओ भावसुअंदुविहं पण्णत्तं, लोइलोउत्तरि ज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभिः- "ज्ञानअमि' त्यादि। मप्रतिघंयस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सह सिद्ध चतुष्टयम् ___ अत्राऽऽद्यभेदनिरूपणार्थमाह - / / 1 / / " इत्यादि / अतस्तद्व्यवच्छेदार्थमाह-ज्ञानावरणक्षपणादिसे किं तं लोइनोआगमतो भावसुअं? लोइअंनोआगमतो | प्रकारेणोत्पन्नेन तु सहजे ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, भावसुयं जं इमं अण्णाणिएहिं मिच्छट्ठिीहिं सच्छंदबुद्धिमइ- न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव- 'सह सिद्धं - विगप्पियं, तं जहा- भारहं रामायणं भीमासुरक कोडिल्लयं चतुष्टयमि' त्यादिवचनविरोधप्रसङ्गात्, तर्हि सुगता इत्थंभूतो अपि घोडयमुहं सगडमहिआउ कप्पासियं णागसुहुमं कणगसत्तरी- भविष्यन्तीत्याशङ्कयाऽऽह-'तीयपचुप्पण्णे' त्यादि, अतीतवर्तमानवेसियं वइसेसियं बुद्धसासणं काविलं लोगायतं सहियंतं भविष्यदर्श-ज्ञायकैरित्यर्थः,नच सुगतानामतीतभविष्यदर्थज्ञातृत्वमाढरपुराणवागरणनाडगाइ / अहवा-वावत्तरिकलाओ, चत्तारि सम्भवः, एकान्तक्षणभङ्गत्वादित्वेन तदसत्त्वाभ्युपगमाद्, असतां च वेआसंगोवंगा, से तं लोइयं नो आगमतो भावयसुं। (सू०४१) | ग्रहणेऽतिप्रसङ्गाद् / अथ सन्तानद्वारेण कालत्रयेऽप्यर्थानां सद्धा