________________ सुमणा 166 - अभिधानराजेन्द्रः - भाग 7 सुय र्थकरस्य प्रथमशिष्यायाम,ति०। (स्वनामख्यातायां श्रेणिकमहाराज- सुमिणजागरिया-स्त्री०(स्वप्नजागरिका) स्वप्नसंरक्षणाय जागरिकाभार्यायाम, अन्त०। (सा च वीरान्तिके प्रव्रज्य विंशतिवर्षाणि श्रामण्यं | निद्रानिरोधः स्वप्नजागरिका।स्वप्नसंरक्षणार्थं निद्रानिरोधे, भ०११ परिपाल्य सिद्धेत्यन्तकृद्दशानां षष्ठवर्गस्य द्वादशेऽध्ययने सूचितम्।) / श०११उ०। शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः। जम्ब्वां सुदर्शनायाम, सुमिणभव-पुं०(स्वप्नभद्र) माढरसगोत्रस्य संभूतविजयस्य षष्ठे शिष्ये, भवति हि तां पश्यतां महर्द्धिकानामपि मनः शोभनमतिरमणीयत्वात्। कल्प०२ अधि० 8 क्षण। जी०३ प्रति० 4 अधि०।। सुमिणुग्गह-पुं०(स्वप्नावग्रह) स्वप्नानां स्मरणे, कल्प०१ अधि० सुमर-धा०(स्मृ) स्मरणे, "स्मरेझर-झूर-भर-भर-भल- | 3 क्षण। लढ- विम्हर - सुमर - पयर - पम्हुहाः" ||8474|| इति सुमित्त-पुं०(सुमित्र) मल्लितीर्थकृता सह प्रव्रजिते तद्गणधरे ज्ञातकुमारे, स्मरतेः सुमर इत्यादेशः। सुमरइ / स्मरति। प्रा० 4 पाद। ज्ञा०१ श्रु०८ अ०।श्रीपुरनगरवास्तव्यस्य समुद्रदत्तस्य पुत्रे, ध०र०२ सुमरित्तए-अव्य०(स्मर्तुम्) आध्यातुमित्यर्थे, "पुव्वकीलियाईसुमरि अधि०३क्षण। (मित्रीभावोपरिकथा उज्जुववहार' शब्दे द्वितीयभागे७४१ त्तए" आचा०२ श्रु०३ चू०।। पृष्ठे गता।) स्वनामख्याते परिव्राजके, दर्श०२ तत्त्व। सुमरुत्ता स्त्री०(सुमरुत्) स्वनामख्यातायां श्रेणिकमहाराजभायार्याम्, | सुमित्तविजय-पुं०(सुमित्रविजय) एकविंशतीर्थकरस्य नमेः पितरि, अन्त०१ श्रु०६ वर्ग 7 अ01 (सा च वीरान्तिके प्रव्रज्य विंशतिवर्षाणि आव०१अ०।तिका प्रव०स०ाजम्बूद्वीपे भरते वर्षे अस्यामुत्सर्पिण्यां प्रव्रज्यांपरिपाल्य सिद्धेत्यन्तकृद्दशानांषष्ठवर्गस्यसप्तमेऽध्ययने सूचितम्।) जातस्य सगरचक्रवर्तिनः पितरि शान्तितीर्थकरस्य प्रथमाभिक्षादायके, सुमहन्त-त्रि०(सुमहत्) अपारे, द्वा०२२द्वा०। स०६ सम०। सुमहग्य-त्रि०(सुमहाघ) बहुमूल्ये, कल्प०१ अधि०३क्षण! औ०। / सुमित्ता-स्त्री०(सुमित्रा) मुनिसुव्रतमातरि, ती०१०कल्प। सुमागह-पुं०(सुमागध) स्वनामख्याते वीरस्वामिनः पितृवयस्यराष्ट्रिके, | सुमुझ्य-त्रि०(सुमुदित) अतिहृष्ट, औ०। आ० म०१ अ०। आ० चू०। सुमुणिय-त्रि०(सुज्ञात) सुष्ठुज्ञाते, ध०२ अधि०। सुमालि-पुं०(सुमालिन) लङ्कापुरीश्वरस्य दशग्रीवस्य निजके, ती०५१ सुमुणियपरमत्थ-त्रि०(सुज्ञातपरमार्थ) परिज्ञातपरमार्थे, ध०२ अधि०। कल्प। सुमुह-पुं०(सुमुख) स्वनामख्याते काम्पिल्यराजे, आ० चूल। "कंपिल्लं सुमिडंत न०(सुमृडत्) वाद्यविशेषे, आ० चू०१०। नगरं तत्थ सुमुहो राया, सो इंदकेतुं पासति लोकेण महिजंतं अणेगसुमिण-पुं०(स्वप्न) सामान्यफले स्वापे, भ०११श०११ उ०। (एतेषां कुडभीसहस्सपरिमंडिताभिरामं पुणो य विलुत्तं पडितं च मुत्तपुरीसाण सम्यक्स्व रूपं, वीरस्य 10 स्वप्नाश्च 'सुविण' शब्दे वक्ष्यन्से।) (गजादि मज्झे सो वि संबुद्धो, जो इंदकेतुं सुयलंकियं पासति सो विहरति।" १०स्वप्नरूपं 'वीर' शब्दे षष्ठभागे।) "दुसुमिणवा कुसुमिणवाउग्गहएज्जा विमलवाहनस्य राज्ञो मन्त्रिणि, आ० चू० 4 अ०। ती० / कल्प० / सएणं ऊसासाण काउस्सग्ग" महा०१चू०। जम्बूद्वीपे भरते वर्षे उत्सर्पिण्या भविष्यतिसूक्ष्मापरनामके कुलकरे, ती० पापस्वप्नं दृष्ट्वा आलोचयेत् 20 कल्प। ति०। संकर्षणबलदेवस्य धारिणीकुक्षिसंभूते पुत्रे, अन्त०३ णवरं सुहासुहं सम्मं, सुविणगं समवधारए। वर्ग अ०। (स च अरिष्टनेमेः समीपे प्रव्रज्य गजसुकुमार इव दीक्षा जं तत्थ सुविणग पासे, तारिसगं तं तहा भवे // 51 // परिपाल्य सिद्ध इत्यन्तकृद्दशानां तृतीये वर्गे नवमेऽध्ययने सूचितम्।) जइणं सुंदरगं पासे, सुमिणगं तो इमं महा। सुमुहुत्त-पुं०(सुमुहुर्त) सुन्दरमुहुर्ते, प्रश्न०२ आश्र० द्वार। परमत्थतत्तसारत्थं, सल्लुद्धरणं सुणेतु णं // 52|| सुमेरुप्पभ-पुं०(सुमेरुप्रभ) मेघकुमारस्य तृतीयपूर्वभवजीवे, कल्प०१ देजा आलोयणं सुद्ध, अट्ठमट्ठाणविरहिओ। अधि०१क्षण। ('मेघकुमार' शब्दे षष्ठे भागे कथा गता।) रजंतो धम्मतित्थयरे, सिद्धे लोगग्गसंठिए॥५३|| सुमेहा-स्त्री०(सुमेघा) ऊर्ध्वलोकवासिन्यां स्वनामख्यातायां दिकुमामहा०१अ०। - रिकायाम, आ० म०१ अ० स्था०। ति०। आ० चू०। तथा सुस्वप्नदुःस्वप्नाभ्यां यत्कथ्यते शुभाशुभं तत् स्वप्नाख्यं सुमोक्ख-पुं०(सुमोक्ष) भावरूपादिव्युदासेन निरुपमसुरखे, पं०व०३द्वार। निमित्तम् / यथा- ''देवेष्वात्मजबान्धवोत्सवगुरुच्छत्राम्बुजप्रेक्षणं, सुय-पुं०(शुक) व्यासपुत्रे, ज्ञा० 1 श्रु०५ अ०। ('थावचापुत्त' शब्दे प्राकारद्विरदाम्बुदद्रुमगिरिप्रासादसंरोहणम्! अम्भोधेस्तरणं सुरामृतप- चतुर्थभागे 2406 पृष्ठे कथा गता।) पक्षिविशेषे, प्रज्ञा० 17 पद 4 उ०। योदध्नांच पानंतथा, चन्द्रार्कग्रसनं स्थितं शिवपदेस्वापे प्रशस्तं नृणाम्" औ०। प्रश्न // 1 // इत्यादि / प्रव० 257 द्वार। (मानुषत्वदौर्लभ्ये स्वप्नदृष्टान्तः | *श्रुत-त्रि० आकर्णिते, उत्त०५ अ०। सूत्र० / अवधारिते, उत्त० 'माणुसत्त' शब्दे षष्ठभागे गतः।) 2 अ०। स०। श्रोत्रेन्द्रियविषयीकृते, स्था०८ ठा०३ उ०।